Makuṭāgama - Aṣṭabandhanavidhpaṭalaḥ

Metadata

Bundle No.

T0011

Subject

Śaiva, Śaivasiddhānta, Āgama, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000022

License

Type

Manuscript

Manuscript No.

T0011b

Title Alternate Script

मकुटागम - अष्टबन्धनविध्पटलः

Uniform Title

Makuṭa

Language

Script

Scribe

(T. Ramanujam)

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

34

Folio Range of Text

39 - 73

Lines per Side

10

Folios in Bundle

85+2=87

Width

22 cm

Length

34 cm

Bundle No.

T0011

Miscellaneous Notes

Copied from a MS belonging to Alakapuri, Madurai Dt. Transcription of this text starts from fol. 208a of the exemplar MS and ends with fol. 221a. This paṭala is not contained in the Makuṭa published by the South Indian Archaka Association, Madras

Manuscript Beginning

Page - 39, l - 1; hariḥ om। makuṭe aṣṭabandhanavidhiḥ। athātaḥ saṃpravakṣyāmi aṣṭabandhanavidhikramam। liṅgapīṭhāntaraṃ yogyaṃ svastidādaṣṭabandhanam॥1 apakvāpakvamevaṃ tu dvividhaṃ cāṣṭabandhanam। aṣṭabandhe tathā hīne rājarāṣṭrasya doṣakṛt॥2 pūrvabhāge vihīne tu grāmanāśadhanakṣayam। āgneyyāmagnidagdhaṃ syāt yāmye rudhiramucyate॥3

Manuscript Ending

Page - 73, l - 1; daśadānaṃ kartavyaṃ bhūmidānaṃ viśeṣataḥ। āyurārogyadaṃ rājā sukhe saubhāgyamāpnuyāt॥ evaṃ yatkurute martyā sa puṇyāṃ gatimāpnuyāt। iṣṭārthaṃ labhate mokṣaṃ putrārthaṃ labhate sukham॥175 arthārthiñ ca arthim āpnoti jñānārthī jñānam āpnuyāt। hemavān putravān śrīmān svarṇasāyujyam āpnuyāt॥176 iti makuṭe pratiṣṭhātantre aṣṭabandhanavidhiḥ paṭalaḥ। hariḥ om। śubham astu। śrīgurubhyo namaḥ। viḷampi varu. paṅkuni mā. 24 teti mukintatu॥

BIbliography

Printed under the title: makuṭāgama, South Indian Archaka Association, Chennai, 1977

Catalog Entry Status

Complete

Key

transcripts_000022

Reuse

License

Cite as

Makuṭāgama - Aṣṭabandhanavidhpaṭalaḥ, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372607