Makuṭāgama - Aṣṭabandhanavidhpaṭalaḥ
Manuscript No.
T0011b
Title Alternate Script
मकुटागम - अष्टबन्धनविध्पटलः
Uniform Title
Makuṭa
Subject Description
Language
Script
Scribe
(T. Ramanujam)
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
34
Folio Range of Text
39 - 73
Lines per Side
10
Folios in Bundle
85+2=87
Width
22 cm
Length
34 cm
Bundle No.
T0011
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Alakapuri, Madurai Dt. Transcription of this text starts from fol. 208a of the exemplar MS and ends with fol. 221a. This paṭala is not contained in the Makuṭa published by the South Indian Archaka Association, Madras
Manuscript Beginning
Page - 39, l - 1; hariḥ om। makuṭe aṣṭabandhanavidhiḥ। athātaḥ saṃpravakṣyāmi aṣṭabandhanavidhikramam। liṅgapīṭhāntaraṃ yogyaṃ svastidādaṣṭabandhanam॥1 apakvāpakvamevaṃ tu dvividhaṃ cāṣṭabandhanam। aṣṭabandhe tathā hīne rājarāṣṭrasya doṣakṛt॥2 pūrvabhāge vihīne tu grāmanāśadhanakṣayam। āgneyyāmagnidagdhaṃ syāt yāmye rudhiramucyate॥3
Manuscript Ending
Page - 73, l - 1; daśadānaṃ kartavyaṃ bhūmidānaṃ viśeṣataḥ। āyurārogyadaṃ rājā sukhe saubhāgyamāpnuyāt॥ evaṃ yatkurute martyā sa puṇyāṃ gatimāpnuyāt। iṣṭārthaṃ labhate mokṣaṃ putrārthaṃ labhate sukham॥175 arthārthiñ ca arthim āpnoti jñānārthī jñānam āpnuyāt। hemavān putravān śrīmān svarṇasāyujyam āpnuyāt॥176 iti makuṭe pratiṣṭhātantre aṣṭabandhanavidhiḥ paṭalaḥ। hariḥ om। śubham astu। śrīgurubhyo namaḥ। viḷampi varu. paṅkuni mā. 24 teti mukintatu॥
BIbliography
Printed under the title: makuṭāgama, South Indian Archaka Association, Chennai, 1977
Catalog Entry Status
Complete
Key
transcripts_000022
Reuse
License
Cite as
Makuṭāgama - Aṣṭabandhanavidhpaṭalaḥ,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372607