Śivarahasya

Metadata

Bundle No.

T0015B

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000034

License

Type

Manuscript

Manuscript No.

T0015Bb

Title Alternate Script

शिवरहस्य

Subject Description

Language

Script

Date of Manuscript

02/11/1957

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

3

Folio Range of Text

13 - 15

No. of Divisions in Text

1

Range of Divisions in Text

1

Title of Divisions in Text

adhyāya

Lines per Side

22

Folios in Bundle

89

Width

22 cm

Length

34 cm

Bundle No.

T0015B

Miscellaneous Notes

For other details see T 0015Ba

Text Contents

1.Page 13 - 15.prathamo'dhyāya.
See more

Manuscript Beginning

Page - 13, l - 1; śrīdevyuvāca। devadeva mahādeva sarvajña karuṇānidhe। śrīmatpañcākṣarīvidyā sākṣānmokṣapradāyinī॥1 bhogamokṣapradaṃ mantraṃ brūhi me parameśvara। īśvara uvāca--- yantrāṇāṃ siddhidaṃ mantraṃ kalau siddhipradāyakam॥2 rahasyaṃ paramaṃ divyaṃ na deyaṃ yasya kasyacit। sarvaiśvaryapradaṃ sākṣādjñānaiśvarya pradāyakam॥3

Manuscript Ending

Page - 15, l - 10; brahmāṇaṃ ca trimūrtiṃ ca cakrādyā dikpatīnapi। rakṣaṇāṃ ca hi codbhūto rakṣasānāṃ vidhāya ca॥22 devāgnigarbhasambhūto jāto divyena tejasā। śaravaṇasarimadhye sarvatatvārtha vettā raviśatayutatejo jātavānviśvamūrtiḥ। taruṇamaruṇapuṣpo vidrumaḥ suprasanno tava mama śama mantrādvigrahādviśvarakṣāt॥23 iti śivarahasye mantrakalpe umāmaheśvarasambāde prathamo'dhyāyaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000034

Reuse

License

Cite as

Śivarahasya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372619