Śivarahasya
Manuscript No.
T0015Bb
Title Alternate Script
शिवरहस्य
Subject Description
Language
Script
Date of Manuscript
02/11/1957
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
3
Folio Range of Text
13 - 15
No. of Divisions in Text
1
Range of Divisions in Text
1
Title of Divisions in Text
adhyāya
Lines per Side
22
Folios in Bundle
89
Width
22 cm
Length
34 cm
Bundle No.
T0015B
Other Texts in Bundle
Miscellaneous Notes
For other details see T 0015Ba
Text Contents
1.Page 13 - 15.prathamo'dhyāya.
See more
Manuscript Beginning
Page - 13, l - 1; śrīdevyuvāca। devadeva mahādeva sarvajña karuṇānidhe। śrīmatpañcākṣarīvidyā sākṣānmokṣapradāyinī॥1 bhogamokṣapradaṃ mantraṃ brūhi me parameśvara। īśvara uvāca--- yantrāṇāṃ siddhidaṃ mantraṃ kalau siddhipradāyakam॥2 rahasyaṃ paramaṃ divyaṃ na deyaṃ yasya kasyacit। sarvaiśvaryapradaṃ sākṣādjñānaiśvarya pradāyakam॥3
Manuscript Ending
Page - 15, l - 10; brahmāṇaṃ ca trimūrtiṃ ca cakrādyā dikpatīnapi। rakṣaṇāṃ ca hi codbhūto rakṣasānāṃ vidhāya ca॥22 devāgnigarbhasambhūto jāto divyena tejasā। śaravaṇasarimadhye sarvatatvārtha vettā raviśatayutatejo jātavānviśvamūrtiḥ। taruṇamaruṇapuṣpo vidrumaḥ suprasanno tava mama śama mantrādvigrahādviśvarakṣāt॥23 iti śivarahasye mantrakalpe umāmaheśvarasambāde prathamo'dhyāyaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000034
Reuse
License
Cite as
Śivarahasya,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372619