Yogajāgama - Mahotsavavidhi

Metadata

Bundle No.

T0025

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā, Utsava

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000052

License

Type

Manuscript

Manuscript No.

T0025

Title Alternate Script

योगजागम - महोत्सवविधि

Uniform Title

Yogaja

Language

Script

Scribe

(T. Ramanujam)

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

32

Folio Range of Text

1 - 32

Lines per Side

10

Folios in Bundle

32+1=33

Width

22 cm

Length

34 cm

Bundle No.

T0025

Miscellaneous Notes

Copied from a MS belonging to Dharmapuram. There is an extra page in the beginning, which records the title of the text

Manuscript Beginning

Page - 1, l - 1; śrīḥ। śivamayam। yogajāgame mahotsavavidhiḥ। atha vakṣye viśeṣeṇa śivotsavavidhi kramam। sarvadoṣanivṛttyarthaṃ sarvalokasukhāvaham॥ sarvadevaśriyo'rthaṃ ca sarvaprāṇisukhāvaham। rāṣṭrasya sasyaphaladaṃ muktibhukti phalapradam॥ vardhante vijayā rājñāṃ sarvarakṣārtha sādhanam। utsavaṃ klṛptibhedaṃ ca puṣkalaṃ vijayānvitam॥

Manuscript Ending

Page - 31, l - 5; śivādi caṇḍaparyantamāvāhanavidhiṃ kuru। havirnivedayeddhīmān sarvadevaṃ nivedayet॥ balipātra samāyukta mantraliṅgāstrameva ca। dhvajaṃ caṇḍeśvaraṃ caiva grāmapradakṣiṇaṃ tathā॥ vṛṣayantraṃ samādāya dhvaje vai bandhayet kramāt। sandhidaivatam āvāhya dinadaivasamanvitam। antarbalikramaṃ pūrvaṃ yāgānte vā baliṃ kṣipet। mūrtiṃ vṛṣakumbhe। mantranyāsaṃ tataḥ kuryāt - - - ॥

Catalog Entry Status

Complete

Key

transcripts_000052

Reuse

License

Cite as

Yogajāgama - Mahotsavavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372637