Śivadharmaśāstra
Manuscript No.
T0032
Title Alternate Script
शिवधर्मशास्त्र
Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
Date of Manuscript
26/06/1959
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
156
Folio Range of Text
1 - 156
No. of Divisions in Text
12
Range of Divisions in Text
1 - 12
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
156+1=157
Width
22 cm
Length
34 cm
Bundle No.
T0032
Miscellaneous Notes
Copied from a MS belonging to Kilvelur. There is an extra page in the beginning, which records the contents of the text
Text Contents
1.Page 1 - 5.prathamo'dhyāya.
2.Page 5 - 7.dvitīyodhyāya.
3.Page 7 - 17.tṛtīyo'dhyāya.
4.Page 18 - 24.prāsādādhyāya (caturtha).
5.Page 24 - 47.pañcamo'dhyāya.
6.Page 48 - 76.ṣaṣṭhādhyāya.
7.Page 77 - 89.saptamo'dhyāya.
8.Page 89 - 102.aṣṭamodhyāya.
9.Page 102 - 105.navamo'dhyāya.
10.Page 105 - 128.daśamo'dhyāya.
11.Page 128 - 141.ekādaśodhyāya.
12.Page 141 - 156.dvādaśodhyāya.
See more
Manuscript Beginning
Page - 1, l - 1; śivadharmaḥ॥ sarvākāram aśeṣasya jagatas sarvadā śivam। gobrāhmaṇanṛpāṇāṃ ca śivaṃ bhavatu sarvadā॥1 śivamādau śivaṃ madhye śivamante ca sarvadā। sarveṣāṃ śivabhaktānāṃ anugānāṃ ca naḥ śivam॥2 merupṛṣṭhasamāsīnaṃ tryambakaṃ sasamāvṛtam। lokānugrāhakaṃ śāntaṃ sarvajñaṃ nandikeśvaram॥3
Manuscript Ending
Page - 156, l - 9; nirdvandvaṃ nirmalaṃ sākṣāt yaṃ maheśa namo'stu te। ekākṣaraṃ caturbhedaṃ caturmantrairalaṅkṛtam॥146 catuṣkalaṃ kalātītaṃ bindvadīta nama'stu te। iti stavena divyena yaḥ stauti parameśvaram॥147 sa muktaḥ sarvapāpebhyaḥ śivasāyujyamāpnuyāt। sarvastastu durgāṇi sarvobhadrāṇi paśyatu॥148 sarvas taratu durgāṇi sarvobhadrāṇi paśyatu॥ sarvaḥ sugatim āpnoti sarvasya tu bhavec chivam। iti śivadharmaśāstre nandikeśvaraprokte śivadharmaśāstre dvādaśo'dhyāyaḥ śivadharme pūrvaṃ saṃpūrṇam॥
Catalog Entry Status
Complete
Key
transcripts_000084
Reuse
License
Cite as
Śivadharmaśāstra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372669