Śivadharmaśāstra
Manuscript No.
T0032
                                Title Alternate Script
शिवधर्मशास्त्र
                                Subject Description
Language
Script
Scribe
P. Neelakanta Sarma
                                Date of Manuscript
26/06/1959
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
156
                                Folio Range of Text
1 - 156
                                No. of Divisions in Text
12
                                Range of Divisions in Text
1 - 12
                                Title of Divisions in Text
adhyāya
                                Lines per Side
20
                                Folios in Bundle
156+1=157
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0032
                                Miscellaneous Notes
Copied from a MS belonging to Kilvelur. There is an extra page in the beginning, which records the contents of the text
                                Text Contents
1.Page 1 - 5.prathamo'dhyāya.
                                            2.Page 5 - 7.dvitīyodhyāya.
                                            3.Page 7 - 17.tṛtīyo'dhyāya.
                                            4.Page 18 - 24.prāsādādhyāya (caturtha).
                                            5.Page 24 - 47.pañcamo'dhyāya.
                                            6.Page 48 - 76.ṣaṣṭhādhyāya.
                                            7.Page 77 - 89.saptamo'dhyāya.
                                            8.Page 89 - 102.aṣṭamodhyāya.
                                            9.Page 102 - 105.navamo'dhyāya.
                                            10.Page 105 - 128.daśamo'dhyāya.
                                            11.Page 128 - 141.ekādaśodhyāya.
                                            12.Page 141 - 156.dvādaśodhyāya.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; śivadharmaḥ॥ sarvākāram aśeṣasya jagatas sarvadā śivam। gobrāhmaṇanṛpāṇāṃ ca śivaṃ bhavatu sarvadā॥1 śivamādau śivaṃ madhye śivamante ca sarvadā। sarveṣāṃ śivabhaktānāṃ anugānāṃ ca naḥ śivam॥2 merupṛṣṭhasamāsīnaṃ tryambakaṃ sasamāvṛtam। lokānugrāhakaṃ śāntaṃ sarvajñaṃ nandikeśvaram॥3
                                Manuscript Ending
Page - 156, l - 9; nirdvandvaṃ nirmalaṃ sākṣāt yaṃ maheśa namo'stu te। ekākṣaraṃ caturbhedaṃ caturmantrairalaṅkṛtam॥146 catuṣkalaṃ kalātītaṃ bindvadīta nama'stu te। iti stavena divyena yaḥ stauti parameśvaram॥147 sa muktaḥ sarvapāpebhyaḥ śivasāyujyamāpnuyāt। sarvastastu durgāṇi sarvobhadrāṇi paśyatu॥148 sarvas taratu durgāṇi sarvobhadrāṇi paśyatu॥ sarvaḥ sugatim āpnoti sarvasya tu bhavec chivam। iti śivadharmaśāstre nandikeśvaraprokte śivadharmaśāstre dvādaśo'dhyāyaḥ śivadharme pūrvaṃ saṃpūrṇam॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000084
                                Reuse
License
Cite as
            Śivadharmaśāstra, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372669        
    
