Sahasrāgama (Kriyāpāda) - Aṣṭabandhanavidhi

Metadata

Bundle No.

T0034

Subject

Śaiva, Śaivasiddhānta, Āgama

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000086

License

Type

Manuscript

Manuscript No.

T0034a

Title Alternate Script

सहस्रागम (क्रियापाद) - अष्टबन्धनविधि

Uniform Title

Sahasra

Subject Description

Language

Script

Scribe

(M.S. Ramamoorthy)

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

141

Folio Range of Text

1 - 141

Lines per Side

10

Folios in Bundle

322+1=323

Width

22 cm

Length

34 cm

Bundle No.

T0034

Miscellaneous Notes

Copied from a MS belonging to IFP, Pondicherry, No. RE 10923. There is an extra page in the beginning, which records the contents of the text

Manuscript Beginning

Page - 1, l - 1; śrīḥ sahasratantram śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyetsarvavighnopaśānteye॥ vaśalabahakayukte saumyaṣaṣṭārṇapadme। [varuṇa] taruṇagātraṃ vāraṇāhvaṃ gaṇeśam॥ abhayavaradahastaṃ cārupāśāṅkuśodyat। karayugalanamanyaṃ cintayedviśvamūrtim॥ vāgarthāviva saṃpṛktau vāgarthapratipattaye। jagataḥ pitarau vande pārvatīparameśvarau॥ athātassaṃpravakṣyāmi hyaṣṭabandhanavidhikramam। sarvapāpaharaṃ puṇyaṃ sarvasiddhikaraṃ śubham॥ 1॥ rājarāṣṭravivṛddhyarthaṃ sarvalokaśubhapradam। sarvadoṣanivṛttyarthaṃ aṣṭabandhanamācaret॥ 2॥

Manuscript Ending

Page - 141, l - 1; evam eva prakāreṇa prasannaṃ pūjayecchivam। ācāryaṃ pūjayetpaścādvastrahemāṅgulīyakaiḥ॥ 695॥ mokṣārthī labhate mokṣaṃ prajārthī labhate sutam। arthārthī cārthamāpnoti jayārthī jayamāpnuyāt॥ iha loke sukhaṃ prāpya so'nte sāyujyam āpnuyāt। iti sahasratantre kriyāpāde aṣṭabandhanavidhiḥ samāptaḥ। hariḥ oṃ śubham astu। avighnam astu। āyuṣyam astu। ārogyam astu। tripurasundarīsahāyam। talli tripurasundari nānandarilojūci brovamma॥

Catalog Entry Status

Complete

Key

transcripts_000086

Reuse

License

Cite as

Sahasrāgama (Kriyāpāda) - Aṣṭabandhanavidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372671