Prayogamañjarī - Sahasradhāravidhi

Metadata

Bundle No.

T0037

Subject

Śaiva, Śaivasiddhānta, Prayoga

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000096

License

Type

Manuscript

Manuscript No.

T0037d

Title Alternate Script

प्रयोगमञ्जरी - सहस्रधारविधि

Subject Description

Language

Script

Scribe

P. Neelakanta Sarma

Date of Manuscript

1959

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

89 - 90

Lines per Side

10

Folios in Bundle

114+2=116

Width

22 cm

Length

34 cm

Bundle No.

T0037

Miscellaneous Notes

Copied from a MS belonging to P. Kanakasabhesa Dīkshitar, Teppakulam, Tirunelveli Dt. The transcription has been checked by A. Ramakrishnan in 1959

Text Contents

1.Page 50 - 54.nityapūjāprāyaścittavidhi.
2.Page 54 - 59.praveśabalividhi.
See more

Manuscript Beginning

Page - 89, l - 6; sahasradhārapātrasya tripannaṃ mānam ucyate। caturviṃśatpramāṇena vṛttākārasamīkṛte॥1 tadviṃśatyaṅgulāyāmaṃ ṣoḍaśāṅgulameva ca। tāmraṃ vārājataṃ vāpi svarṇaṃ vāpi samāharet॥2 ekāṅkulaṃ tadutsedhaṃ abhiraddhāṅgulaṃ smṛtam। oṣṭhaṃ tadardhavistāraṃ pramāṇaṃ caiva kārayet॥3

Manuscript Ending

Page - 90, l - 3; vinyasya madhye maṇi mindragarte vajraṃ kuśānordiśi mauktikaṃ ca। pretādi bhrturdiśi puṣyarāgaṃ vṛtrāri nīlaṃ diśi rākṣasānām॥7 vāruṇyāṃ sphāṭikaṃ ca santatagate vaiḍūryamāthāmukhe śītāṃśor diśi vinyasen marakataṃ nīlaṃ ca śaṃbhor diśi। sadyojātakalāṣṭabhiś ca sakalenāśāsu madhye nyaset pūrvādyaṃ śakalāṣṭabhiḥ punar asau bāmasya vā - - - napi॥ iti prayogamañjaryāṃ sahasradhāravidhiḥ॥ 18॥

Catalog Entry Status

Complete

Key

transcripts_000096

Reuse

License

Cite as

Prayogamañjarī - Sahasradhāravidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372681