Kriyāsāra

Metadata

Bundle No.

T0078

Subject

Śaiva-Vaiṣṇava-Śākta-Gāṇapatya-Kaumāra, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000185

License

Type

Manuscript

Manuscript No.

T0078

Title Alternate Script

क्रियासार

Language

Script

Scribe

S. Natarajan

Date of Manuscript

20/10/1963

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

395

Folio Range of Text

1 - 395

Title of Divisions in Text

paṭala

Lines per Side

18

Folios in Bundle

395+3=398

Width

22 cm

Length

34 cm

Bundle No.

T0078

Miscellaneous Notes

Copied from TR 611 of the Adyar Library, Madras. Brief notes at the end of the text reads: " madrapurastha rājakīyapustakaśālāyāṃ mūlamātṛkāyāḥ vilikhitam idaṃ pustakam
V. nārāyaṇa śarmā 24/05/1923 ". Another note reads: " aḍaiyārpustakāgārastha TR 611 aṅkita hastākṣarālaṃkṛta devanāgarīlipimayapustakasya pratikṛtiriyaṃ vilasati naṭarājavilikhitā
20.10.1963 "

Text Contents

1.Page 1.garbhanyāsavidhi.
2.Page 11.liṅgalakṣaṇam, veśmasaṃskāravidhi.
3.Page 20.maṇṭapavidhi.
4.Page 27.liṅgādhivāsanam.
5.Page 32.liṅgapratiṣṭhāvidhi.
6.Page 37.śiṣyārcanāvidhi.
7.Page 42.prāyaścittavidhi.
8.Page 47.jīrṇoddhāravidhi (aṣṭabandhana).
9.Page 53.snapanavidhi.
10.Page 65.utsavavidhi.
11.vaiṣṇavam.
12.Page 81.garbhanyāsaḥ.
13.Page 90.aṅkurārpaṇam.
14.Page 97.maṇṭapasaṃskāraḥ.
15.Page 108.adhivāsanam.
16.Page 116.pratiṣṭhāvidhi.
17.Page 127.balipīṭhapratiṣṭhā.
18.Page 133.viṣṇvarcanāvidhi.
19.Page 139.prāyaścittavidhi.
20.Page 147.snapanavidhi.
21.Page 158.utsavavidhi.
22.Page .śaivavaiṣṇavam.
23.Page 164.śaṃkaranārāyaṇapratiṣṭhārthaṃ garbhanyāsādi.
24.Page 168.dīkṣā.
25.Page 173.maṇṭapasaṃskārādi.
26.Page 182.adhivāsanam.
27.Page 185.śaṃkaranārāyaṇapratiṣṭhā.
28.Page 188.śaṃkaranārāyaṇārcanāvidhi.
29.Page 193.snapanavidhi.
30.Page 202.utsavavidhi.
31.Page .śāktam.
32.Page 209.durgāpratiṣṭhā - garbhanyāsaḥ.
33.Page 214.maṇṭapasaṃskārādi.
34.Page 222.adhivāsanam.
35.Page 231.pratiṣṭhā.
36.Page 236.durgārcanāvidhi.
37.Page 243.snapanavidhi.
38.Page 247.prāyaścittavidhi.
39.Page 250.utsavavidhi.
40.subrahmaṇyapratiṣṭhā.
41.Page 254.mantroddhāraḥ.
42.Page 257.pūjā.
43.Page 261.agnikāryam.
44.Page 264.bhūmisaṃskāraḥ.
45.Page 268.iṣṭakādhānam.
46.Page 269.garbhanyāsaḥ.
47.Page 271.aṅkurārpaṇādi.
48.Page 272.maṇṭapasaṃskārādi.
49.Page 281.adhivāsanam.
50.Page 283.pratiṣṭhāvidhi.
51.Page 290.snapanavidhi.
52.Page 297.utsavavidhi.
53.Page 305.prāyaścittavidhi.
54.Page 310.jīrṇoddhāravidhi.
55.gaṇapatipratiṣṭhā.
56.Page 316.vināyakapratiṣṭhā homavidhiśca.
See more

Manuscript Beginning

Page - 1, l - 1; śrīḥ। śrīgurubhyo namaḥ। kriyāsāsaraḥ। prathamaḥ paṭalaḥ। gaṇeśānaṃ namaskṛtya devaṃ nārāyaṇaṃ prabhum। kriyāsāraṃ pravakṣyāmi sāmaṃ sārcasamāsataḥ। sarvaśāstreṣunirdiṣṭaṃ sarvaṃ saṅgṛhya lakṣaṇam। viśeṣatastu yatteṣu proktaṃ vakṣye yathātatham॥

Manuscript Ending

Page - 395, l - 6; śāstretāvadadhīti nolpamatayonuṣṭānakāle smṛtiṃ ye necchanti na teṣu saṃgrahavarā saṃkṣeparūpākṛtiḥ। saṃyaktatramahodadheḥ suviśadaṃ saṃkīrṇasarvakriyāsāraṃ ratnamivoddhṛtaṃ gurupadāṃbhojaprasādānmayā। tenālaṃkriyatā janovimaladhīḥ sadbhrguṇairanvitaḥ। gopyoyaṃ balasannidher matimatāpyālocanīyaṃ sadā। itaḥ param asamagro'yaṃ granthaḥ।

Catalog Entry Status

Complete

Key

transcripts_000185

Reuse

License

Cite as

Kriyāsāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372770