Kriyāsāra
Manuscript No.
T0078
Title Alternate Script
क्रियासार
Subject Description
Language
Script
Scribe
S. Natarajan
Date of Manuscript
20/10/1963
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
395
Folio Range of Text
1 - 395
Title of Divisions in Text
paṭala
Lines per Side
18
Folios in Bundle
395+3=398
Width
22 cm
Length
34 cm
Bundle No.
T0078
Miscellaneous Notes
Copied from TR 611 of the Adyar Library, Madras. Brief notes at the end of the text reads: " madrapurastha rājakīyapustakaśālāyāṃ mūlamātṛkāyāḥ vilikhitam idaṃ pustakam
V. nārāyaṇa śarmā 24/05/1923 ". Another note reads: " aḍaiyārpustakāgārastha TR 611 aṅkita hastākṣarālaṃkṛta devanāgarīlipimayapustakasya pratikṛtiriyaṃ vilasati naṭarājavilikhitā
20.10.1963 "
Text Contents
1.Page 1.garbhanyāsavidhi.
2.Page 11.liṅgalakṣaṇam, veśmasaṃskāravidhi.
3.Page 20.maṇṭapavidhi.
4.Page 27.liṅgādhivāsanam.
5.Page 32.liṅgapratiṣṭhāvidhi.
6.Page 37.śiṣyārcanāvidhi.
7.Page 42.prāyaścittavidhi.
8.Page 47.jīrṇoddhāravidhi (aṣṭabandhana).
9.Page 53.snapanavidhi.
10.Page 65.utsavavidhi.
11.vaiṣṇavam.
12.Page 81.garbhanyāsaḥ.
13.Page 90.aṅkurārpaṇam.
14.Page 97.maṇṭapasaṃskāraḥ.
15.Page 108.adhivāsanam.
16.Page 116.pratiṣṭhāvidhi.
17.Page 127.balipīṭhapratiṣṭhā.
18.Page 133.viṣṇvarcanāvidhi.
19.Page 139.prāyaścittavidhi.
20.Page 147.snapanavidhi.
21.Page 158.utsavavidhi.
22.Page .śaivavaiṣṇavam.
23.Page 164.śaṃkaranārāyaṇapratiṣṭhārthaṃ garbhanyāsādi.
24.Page 168.dīkṣā.
25.Page 173.maṇṭapasaṃskārādi.
26.Page 182.adhivāsanam.
27.Page 185.śaṃkaranārāyaṇapratiṣṭhā.
28.Page 188.śaṃkaranārāyaṇārcanāvidhi.
29.Page 193.snapanavidhi.
30.Page 202.utsavavidhi.
31.Page .śāktam.
32.Page 209.durgāpratiṣṭhā - garbhanyāsaḥ.
33.Page 214.maṇṭapasaṃskārādi.
34.Page 222.adhivāsanam.
35.Page 231.pratiṣṭhā.
36.Page 236.durgārcanāvidhi.
37.Page 243.snapanavidhi.
38.Page 247.prāyaścittavidhi.
39.Page 250.utsavavidhi.
40.subrahmaṇyapratiṣṭhā.
41.Page 254.mantroddhāraḥ.
42.Page 257.pūjā.
43.Page 261.agnikāryam.
44.Page 264.bhūmisaṃskāraḥ.
45.Page 268.iṣṭakādhānam.
46.Page 269.garbhanyāsaḥ.
47.Page 271.aṅkurārpaṇādi.
48.Page 272.maṇṭapasaṃskārādi.
49.Page 281.adhivāsanam.
50.Page 283.pratiṣṭhāvidhi.
51.Page 290.snapanavidhi.
52.Page 297.utsavavidhi.
53.Page 305.prāyaścittavidhi.
54.Page 310.jīrṇoddhāravidhi.
55.gaṇapatipratiṣṭhā.
56.Page 316.vināyakapratiṣṭhā homavidhiśca.
See more
Manuscript Beginning
Page - 1, l - 1; śrīḥ। śrīgurubhyo namaḥ। kriyāsāsaraḥ। prathamaḥ paṭalaḥ। gaṇeśānaṃ namaskṛtya devaṃ nārāyaṇaṃ prabhum। kriyāsāraṃ pravakṣyāmi sāmaṃ sārcasamāsataḥ। sarvaśāstreṣunirdiṣṭaṃ sarvaṃ saṅgṛhya lakṣaṇam। viśeṣatastu yatteṣu proktaṃ vakṣye yathātatham॥
Manuscript Ending
Page - 395, l - 6; śāstretāvadadhīti nolpamatayonuṣṭānakāle smṛtiṃ ye necchanti na teṣu saṃgrahavarā saṃkṣeparūpākṛtiḥ। saṃyaktatramahodadheḥ suviśadaṃ saṃkīrṇasarvakriyāsāraṃ ratnamivoddhṛtaṃ gurupadāṃbhojaprasādānmayā। tenālaṃkriyatā janovimaladhīḥ sadbhrguṇairanvitaḥ। gopyoyaṃ balasannidher matimatāpyālocanīyaṃ sadā। itaḥ param asamagro'yaṃ granthaḥ।
Catalog Entry Status
Complete
Key
transcripts_000185
Reuse
License
Cite as
Kriyāsāra,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372770