Kriyārṇavādi (Āgamapaṭalāḥ)
Manuscript No.
T0080
Title Alternate Script
क्रियार्णवादि (आगमपटलाः)
Subject Description
Language
Script
Scribe
S. Natarajan
Date of Manuscript
09/11/1963
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
192
Folio Range of Text
1 - 192
No. of Divisions in Text
17
Title of Divisions in Text
vidhi
Lines per Side
20
Folios in Bundle
192+1=193
Width
22 cm
Length
34 cm
Bundle No.
T0080
Miscellaneous Notes
Copied from TR 610 of the GOML, Madras. There are chapters from śaivāgamas like kāmika, kāraṇa, makuṭa, vātula etc.There is only one chapter of aṣṭabandhanavidhi from kriyārṇava. But the caption for the bundle is given as kriyārṇava. There are two notes at the end of the text, which read: " [K. S. Ranganatha Sastri 08/06/1924] kalliṭaikkuricci raṅgopādhyāyaputra lakṣmī varāhopādhyāyasya tālapatrāt likhitam ॥ śrīḥ॥ ". " aḍaiyārpustakālayastha TR 610 aṅkaṅkitapustakasya devanāgarīlipimayasya hastalikhitasya pratikṛtiriyaṃ naṭarājeṇa vilikhitā॥ S. Natarajan 9-11-1963 ". There is a contents page at the beginning of the bundle.
Text Contents
1.Page 1 - 8.kāmike prāyaścittavidhi.
2.Page 9 - 22.snapanādiprāyaścittapaṭala.
3.Page 23 - 47.nityāgniviṣayaprāyaścittam.
4.Page 47 - 105.nityotsavakālaprāyaścittam.
5.Page 106 - 112.jīrṇoddhāravidhi.
6.Page 113 - 124.anukarmavidhi.
7.Page 125 - 138.(kāmike śāntihomaḥ).
8.Page 138 - 142.kāmikoktaṃ liṅgasya aparādhasaṃbhave punarārādhanam.
9.Page 143 - 153.saṃprokṣaṇavidhi kāraṇoktaḥ.
10.Page 154 - 157.saṃprokṣaṇavidhau adhivāsanavidhi.
11.Page 157 - 158.saṃprokṣaṇavidhi.
12.Page 159 - 162.sakalasaṃprokṣaṇavidhi.
13.Page 163 - 164.aṣṭabandhanavidhi makuṭoktaḥ.
14.Page 165 - 167.aṣṭabandhanavidhi bimboktaḥ.
15.Page 168 - 174.aṣṭabandhanavidhi vātuLoktaḥ.
16.Page 175 - 182.aṣṭabandhanam.
17.Page 183 - 192.śivālayanirmāṇadīpikoktāṣṭabandhanavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ ॥ kriyārṇavaḥ। śivālayanirmāṇadīpikā। prāyaścittavidhiḥ prārabhyate। prāyaścittavidhiṃ vakṣye śrūyatāṃ dvijasattamāḥ। vidhirniṣedha ityeva codanāsyādvidhā matā। anuṣṭhitāyāṃ tasyāṃ tu yathāvaddharmasaṃgrahaḥ। vaiparītyetvadharmassyāt tena pāpaṃ mahadbhavet॥
Manuscript Ending
Page - 192, l - 1, putrasaubhāgyadaṃ nṛṇāṃ kālavarṣavivardhanam। rājyārthī labhate rājyaṃ arthārthī labhate dhanam। mahāpātakadoṣaghnaṃ sarvayajñaphalapradam। phalasya tulyaṃ na bhūto na bhaviṣyati। iti kriyārṇave prathamataraṅge śivālayanirmāṇadīpikāyāṃ svāyambhuvādaṣṭabandhanavidhiḥ catuścatvāriṃśatpaṭalaḥ samāptaḥ।
Catalog Entry Status
Complete
Key
transcripts_000187
Reuse
License
Cite as
Kriyārṇavādi (Āgamapaṭalāḥ),
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372772