Kriyārṇavādi (Āgamapaṭalāḥ)

Metadata

Bundle No.

T0080

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000187

License

Type

Manuscript

Manuscript No.

T0080

Title Alternate Script

क्रियार्णवादि (आगमपटलाः)

Subject Description

Language

Script

Scribe

S. Natarajan

Date of Manuscript

09/11/1963

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

192

Folio Range of Text

1 - 192

No. of Divisions in Text

17

Title of Divisions in Text

vidhi

Lines per Side

20

Folios in Bundle

192+1=193

Width

22 cm

Length

34 cm

Bundle No.

T0080

Miscellaneous Notes

Copied from TR 610 of the GOML, Madras. There are chapters from śaivāgamas like kāmika, kāraṇa, makuṭa, vātula etc.There is only one chapter of aṣṭabandhanavidhi from kriyārṇava. But the caption for the bundle is given as kriyārṇava. There are two notes at the end of the text, which read: " [K. S. Ranganatha Sastri 08/06/1924] kalliṭaikkuricci raṅgopādhyāyaputra lakṣmī varāhopādhyāyasya tālapatrāt likhitam ॥ śrīḥ॥ ". " aḍaiyārpustakālayastha TR 610 aṅkaṅkitapustakasya devanāgarīlipimayasya hastalikhitasya pratikṛtiriyaṃ naṭarājeṇa vilikhitā॥ S. Natarajan 9-11-1963 ". There is a contents page at the beginning of the bundle.

Text Contents

1.Page 1 - 8.kāmike prāyaścittavidhi.
2.Page 9 - 22.snapanādiprāyaścittapaṭala.
3.Page 23 - 47.nityāgniviṣayaprāyaścittam.
4.Page 47 - 105.nityotsavakālaprāyaścittam.
5.Page 106 - 112.jīrṇoddhāravidhi.
6.Page 113 - 124.anukarmavidhi.
7.Page 125 - 138.(kāmike śāntihomaḥ).
8.Page 138 - 142.kāmikoktaṃ liṅgasya aparādhasaṃbhave punarārādhanam.
9.Page 143 - 153.saṃprokṣaṇavidhi kāraṇoktaḥ.
10.Page 154 - 157.saṃprokṣaṇavidhau adhivāsanavidhi.
11.Page 157 - 158.saṃprokṣaṇavidhi.
12.Page 159 - 162.sakalasaṃprokṣaṇavidhi.
13.Page 163 - 164.aṣṭabandhanavidhi makuṭoktaḥ.
14.Page 165 - 167.aṣṭabandhanavidhi bimboktaḥ.
15.Page 168 - 174.aṣṭabandhanavidhi vātuLoktaḥ.
16.Page 175 - 182.aṣṭabandhanam.
17.Page 183 - 192.śivālayanirmāṇadīpikoktāṣṭabandhanavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ ॥ kriyārṇavaḥ। śivālayanirmāṇadīpikā। prāyaścittavidhiḥ prārabhyate। prāyaścittavidhiṃ vakṣye śrūyatāṃ dvijasattamāḥ। vidhirniṣedha ityeva codanāsyādvidhā matā। anuṣṭhitāyāṃ tasyāṃ tu yathāvaddharmasaṃgrahaḥ। vaiparītyetvadharmassyāt tena pāpaṃ mahadbhavet॥

Manuscript Ending

Page - 192, l - 1, putrasaubhāgyadaṃ nṛṇāṃ kālavarṣavivardhanam। rājyārthī labhate rājyaṃ arthārthī labhate dhanam। mahāpātakadoṣaghnaṃ sarvayajñaphalapradam। phalasya tulyaṃ na bhūto na bhaviṣyati। iti kriyārṇave prathamataraṅge śivālayanirmāṇadīpikāyāṃ svāyambhuvādaṣṭabandhanavidhiḥ catuścatvāriṃśatpaṭalaḥ samāptaḥ।

Catalog Entry Status

Complete

Key

transcripts_000187

Reuse

License

Cite as

Kriyārṇavādi (Āgamapaṭalāḥ), in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372772