Jñānadīkṣā
Manuscript No.
T0088
Title Alternate Script
ज्ञानदीक्षा
Subject Description
Language
Script
Scribe
Nataraja Sarma
Date of Manuscript
28/01/1964
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
12
Folio Range of Text
1 - 12
Lines per Side
18
Folios in Bundle
12+1=13
Width
22 cm
Length
34 cm
Bundle No.
T0088
Miscellaneous Notes
This transcript is copied from a MS belonging to the Adyar Library, No. 68462. There is a note at the end of the text, which reads: " idaṃ ca aḍaiyār pustakāgārāt tālapatrakośaṃ granthākṣarālaṃkṛtaṃ dṛṣṭvā naṭarājeṇa vilikhitam
idaṃ ca " daśakāryam " ityādyāgamaviṣayabodhakagranthamadhye likhitaṃ dṛśyate, atra ca asya granthasyāraṃbhātpūrvaṃ evaṃ dṛśyate yat - " iti śivabhogaṃ samāptaṃ
āka granthaṃ 580
śrīmt - - - rave namaḥ śivaparipūraṇīsametaśrīparanātheśvaro rakṣatu
rākṣata varṣaṃ taiyi mātam 11 tiyatidvateyi vyāLakaḻamai mṛgaśīrṣa nakṣaṃ pūrvapakṣaṃ yintaśubhadinatti - - - ceṅkoṭṭai caṅkaragurukkaL putraṉ mahāgaṇapatisvahastalikhitam
iti
itaḥ paraṃ ca avighnamastu ityārabhya ayaṃ grantho dṛśyate
samāpti bodhakavākyaṃ tu naṣṭam
anantaraṃ ca sītācakraṃ rāmacakraṃ iti granthaḥ anenaiva kartrālikhito vartate
hastākṣarasāmyena ca mahāgaṇapatināmaka śivācāryeṇaiva idamapi likhitaṃ iti niścituṃ śakyate
iti naṭarājaḥ, sā, 28/01/1964, No. 68462, Folio 4, Palm-leaf, Script Grantha, Size 16 x 1 1/2, L per page 9-10 "
Text Contents
1.Page 1.śivajñānasya pravṛttiḥ kīdṛśī.
2.Page 1.jñānasyadvaividyam.
3.Page 2.śaktiḥ trividhaḥ kartā (mataṅga, kiraṇa uddhāraḥ).
4.Page 3.īśvaraḥ jagajjanmādikāraṇam.
5.Page 3.anādimalasaṃbandhātpuṃsāṃ paśutvam.
6.Page 3.māheśvarī, kuṇḍalinī nāma śakti.
7.Page 4.catasraḥ vāgvṛttayaḥ vaikharyādayaḥ.
8.Page 4.karmabhedāḥ ātmāvasthāḥ.
9.Page 5.anādimalamuktatvātsarvajñaḥ ātmā.
10.Page 5.muktyarthaṃ sa paśurbaddhaḥ.
11.Page 6.karmaṇādehasaṃyogaḥ.
12.Page 6.jagatsarvaṃ prabuddhaṃ śabdavṛttibhiḥ.
13.Page 6.bhogosya vedanāpuṃsaḥ
karmataḥ śarīraṃ viṣayaḥ karaṇāni.
14.Page 7.saṃsāriparyāyapadāni.
15.Page 7.śaktipāto'vinivṛttaye.
16.Page 7.deśikam anuprāpya - prayāti śivasāyujyam.
17.Page 8.sacetanojīvaḥ śktyā yujyate.
18.Page 8.śivaḥ gurudivamośnidrāyāṃ suptān śaktyā prabodhayet.
19.Page 8.śivatvādyujyate mokṣe paśutvādyujyate tanau.
20.Page 9.dīkṣaivaśivaṃ dhāma nayati.
21.Page 9.aśarīraṃ yadātmānaṃ jñānacakṣuṣā paśyati śānto bhavati.
22.Page 10.ulkāhastaḥdravyamālokyulkāṃtyajati
tathā jñānena jñeyamālokya vijñānaṃ parityajet.
23.Page 11.paśubhāvāttyaktaḥ patibhāvena tiṣṭhati.
See more
Manuscript Beginning
Page - 1, l - 1; (jñānadīkṣā) avighnam astu śivaṃ praṇamya paramaṃ nidhaneśamataḥ param। jñānadīkṣāṃ pravakṣyā - - - śruṇudhvaṃ samāhitāḥ। athātmamalamāyākhya karmabandhavimuktaye।
Manuscript Ending
Page - 11, l - 13; dehapāte tathācātmā ….. sarvadā। prakaṭayasvai idaṃ jñānaṃ madbhaktānāṃ varānane॥ rakṣaṇīya - - - taskarebhyo dhanaṃ yathā॥ ॥ iti śa - - -
Catalog Entry Status
Complete
Key
transcripts_000195
Reuse
License
Cite as
Jñānadīkṣā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372780