Jñānadīkṣā

Metadata

Bundle No.

T0088

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000195

License

Type

Manuscript

Manuscript No.

T0088

Title Alternate Script

ज्ञानदीक्षा

Subject Description

Language

Script

Scribe

Nataraja Sarma

Date of Manuscript

28/01/1964

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

12

Folio Range of Text

1 - 12

Lines per Side

18

Folios in Bundle

12+1=13

Width

22 cm

Length

34 cm

Bundle No.

T0088

Miscellaneous Notes

This transcript is copied from a MS belonging to the Adyar Library, No. 68462. There is a note at the end of the text, which reads: " idaṃ ca aḍaiyār pustakāgārāt tālapatrakośaṃ granthākṣarālaṃkṛtaṃ dṛṣṭvā naṭarājeṇa vilikhitam
idaṃ ca " daśakāryam " ityādyāgamaviṣayabodhakagranthamadhye likhitaṃ dṛśyate, atra ca asya granthasyāraṃbhātpūrvaṃ evaṃ dṛśyate yat - " iti śivabhogaṃ samāptaṃ
āka granthaṃ 580
śrīmt - - - rave namaḥ śivaparipūraṇīsametaśrīparanātheśvaro rakṣatu
rākṣata varṣaṃ taiyi mātam 11 tiyatidvateyi vyāLakaḻamai mṛgaśīrṣa nakṣaṃ pūrvapakṣaṃ yintaśubhadinatti - - - ceṅkoṭṭai caṅkaragurukkaL putraṉ mahāgaṇapatisvahastalikhitam
iti
itaḥ paraṃ ca avighnamastu ityārabhya ayaṃ grantho dṛśyate
samāpti bodhakavākyaṃ tu naṣṭam
anantaraṃ ca sītācakraṃ rāmacakraṃ iti granthaḥ anenaiva kartrālikhito vartate
hastākṣarasāmyena ca mahāgaṇapatināmaka śivācāryeṇaiva idamapi likhitaṃ iti niścituṃ śakyate
iti naṭarājaḥ, sā, 28/01/1964, No. 68462, Folio 4, Palm-leaf, Script Grantha, Size 16 x 1 1/2, L per page 9-10 "

Text Contents

1.Page 1.śivajñānasya pravṛttiḥ kīdṛśī.
2.Page 1.jñānasyadvaividyam.
3.Page 2.śaktiḥ trividhaḥ kartā (mataṅga, kiraṇa uddhāraḥ).
4.Page 3.īśvaraḥ jagajjanmādikāraṇam.
5.Page 3.anādimalasaṃbandhātpuṃsāṃ paśutvam.
6.Page 3.māheśvarī, kuṇḍalinī nāma śakti.
7.Page 4.catasraḥ vāgvṛttayaḥ vaikharyādayaḥ.
8.Page 4.karmabhedāḥ ātmāvasthāḥ.
9.Page 5.anādimalamuktatvātsarvajñaḥ ātmā.
10.Page 5.muktyarthaṃ sa paśurbaddhaḥ.
11.Page 6.karmaṇādehasaṃyogaḥ.
12.Page 6.jagatsarvaṃ prabuddhaṃ śabdavṛttibhiḥ.
13.Page 6.bhogosya vedanāpuṃsaḥ
karmataḥ śarīraṃ viṣayaḥ karaṇāni.
14.Page 7.saṃsāriparyāyapadāni.
15.Page 7.śaktipāto'vinivṛttaye.
16.Page 7.deśikam anuprāpya - prayāti śivasāyujyam.
17.Page 8.sacetanojīvaḥ śktyā yujyate.
18.Page 8.śivaḥ gurudivamośnidrāyāṃ suptān śaktyā prabodhayet.
19.Page 8.śivatvādyujyate mokṣe paśutvādyujyate tanau.
20.Page 9.dīkṣaivaśivaṃ dhāma nayati.
21.Page 9.aśarīraṃ yadātmānaṃ jñānacakṣuṣā paśyati śānto bhavati.
22.Page 10.ulkāhastaḥdravyamālokyulkāṃtyajati
tathā jñānena jñeyamālokya vijñānaṃ parityajet.
23.Page 11.paśubhāvāttyaktaḥ patibhāvena tiṣṭhati.
See more

Manuscript Beginning

Page - 1, l - 1; (jñānadīkṣā) avighnam astu śivaṃ praṇamya paramaṃ nidhaneśamataḥ param। jñānadīkṣāṃ pravakṣyā - - - śruṇudhvaṃ samāhitāḥ। athātmamalamāyākhya karmabandhavimuktaye।

Manuscript Ending

Page - 11, l - 13; dehapāte tathācātmā ….. sarvadā। prakaṭayasvai idaṃ jñānaṃ madbhaktānāṃ varānane॥ rakṣaṇīya - - - taskarebhyo dhanaṃ yathā॥ ॥ iti śa - - -

Catalog Entry Status

Complete

Key

transcripts_000195

Reuse

License

Cite as

Jñānadīkṣā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372780