Pratiṣṭhākriyādīpikā

Metadata

Bundle No.

T0090

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000197

License

Type

Manuscript

Manuscript No.

T0090

Title Alternate Script

प्रतिष्ठाक्रियादीपिका

Author of Text

Īśānacivācārya

Author of Text Alternate Script

ईशानचिवाचार्य

Subject Description

Language

Script

Scribe

S. Natarajan

Date of Manuscript

23/01/1964

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

281

Folio Range of Text

1 - 281

No. of Divisions in Text

38

Title of Divisions in Text

paṭala

Lines per Side

20

Folios in Bundle

281+2=283

Width

22 cm

Length

34 cm

Bundle No.

T0090

Miscellaneous Notes

This transcript is copied from a MS No. TR 927 belonging to the Adyar Library. There are two extra pages, one with contents and another blank page. There is a note at the end of the text, which reads: " mayūrapurīdevālayastha svāmināthaśivācāryasakāśādāgataṃ tālapatrakośaṃ dṛṣṭvā likhitamidam
ittham V. Nārāyaṇasāmi cāstiri 2/12/1928. aḍaiyār laibrarītaḥ, likhitamidam naṭarājeṇa
prakāśate TR-927, 23/1/1964 "

Text Contents

1.Page 1.praveśabaliḥ.
2.Page 11.rakṣoghnahomavidhi.
3.Page 14.grāmaśāntividhi.
4.Page 22.aṅkurārpaṇavidhi.
5.Page 35.nayanonmīlanavidhi.
6.Page 37.pratimāśuddhiḥ.
7.Page 39.grāmapradakṣiṇāvidhi.
8.Page 40.jalādhivāsanavidhi.
9.Page 41.rakṣābandhanavidhi.
10.Page 43.vāstupūjāvidhi.
11.Page 56.pañcagavyavidhi.
12.Page 58.maṇṭapanirmāṇavidhi tatpūjāvidhiśca.
13.Page 143.vedapārāyaṇavidhi.
14.Page 144.agnikāryavidhi.
15.Page 164.sthālīpākavidhi.
16.Page 166.viśeṣadravyasthāpanavidhi.
17.Page 168.pratisarabandhavidhi.
18.Page 172.śayanavidhi.
19.Page 173.tatvatatveśvarādipratiṣṭhādhivāsanavidhi.
20.Page 212.saṃkṣepasūryapūjāvidhi.
21.Page 215.saṃkṣepamaṇṭapapūjāvidhi.
22.Page 218.padavinyāsalakṣaṇavidhi.
23.Page 223.ulūkhalamusalayogalakṣaṇavidhi.
24.Page 226.aṣṭabandhanavidhi.
25.Page 228.abhiṣekavidhi.
26.Page 229.mantrapūjāvidhi.
27.Page 245.mūrtipūjāvidhi.
28.Page 254.prāṇapratiṣṭhāvidhi.
29.jīvanyāsaḥ.
30.Page 257.haṃsanyāsaḥ.
31.Page 258.śrīkaṇṭhanyāsaḥ.
32.Page 261.goLakānyāsaḥ.
33.Page 262.āgamanyāsaḥ.
34.Page 263.aṣṭatriṃśatkalānyāsaḥ.
35.Page 265.pañcāvaraṇanyāsaḥ.
36.Page 268.caṇḍayāgaḥ.
37.Page 271.śivaliṅgapratiṣṭhāvidhisamāpanam.
38.Page 272.kalyāṇakarmavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śrīrastu॥ ॥ śrīgaṇeśāya namaḥ॥ ॥ īśānaśivācāryaviracitā॥ pratiṣṭhākriyādīpikā॥ ॥ ādau praveśabaliḥ prārabhyate॥ atha vakṣye viśeṣeṇa praveśabalimadya vai। yakṣarākṣasabhūtāśca piśācābrahmarākṣasāḥ। kāLikāśca śaralyaśca asaṃkhyā bhairavādayaḥ। grāmālayādi vāstūnāṃ śūnyasthāne viśeṣataḥ॥

Manuscript Ending

Page - 281, l - 1; bhuktehabhogān sakalān sonte yāyātparaṃ padam। pitrośca divisaṃsthānaṃ kulānāmekaviṃśatim। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt॥ iti īśānaśivācāryaviracitāyāṃ pratiṣṭhākriyādīpikāyāṃ kalyāṇakarmavidhiḥ samāptaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000197

Reuse

License

Cite as

Pratiṣṭhākriyādīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372782