Pratiṣṭhākriyādīpikā
Manuscript No.
T0090
Title Alternate Script
प्रतिष्ठाक्रियादीपिका
Subject Description
Language
Script
Scribe
S. Natarajan
Date of Manuscript
23/01/1964
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
281
Folio Range of Text
1 - 281
No. of Divisions in Text
38
Title of Divisions in Text
paṭala
Lines per Side
20
Folios in Bundle
281+2=283
Width
22 cm
Length
34 cm
Bundle No.
T0090
Miscellaneous Notes
This transcript is copied from a MS No. TR 927 belonging to the Adyar Library. There are two extra pages, one with contents and another blank page. There is a note at the end of the text, which reads: " mayūrapurīdevālayastha svāmināthaśivācāryasakāśādāgataṃ tālapatrakośaṃ dṛṣṭvā likhitamidam
ittham V. Nārāyaṇasāmi cāstiri 2/12/1928. aḍaiyār laibrarītaḥ, likhitamidam naṭarājeṇa
prakāśate TR-927, 23/1/1964 "
Text Contents
1.Page 1.praveśabaliḥ.
2.Page 11.rakṣoghnahomavidhi.
3.Page 14.grāmaśāntividhi.
4.Page 22.aṅkurārpaṇavidhi.
5.Page 35.nayanonmīlanavidhi.
6.Page 37.pratimāśuddhiḥ.
7.Page 39.grāmapradakṣiṇāvidhi.
8.Page 40.jalādhivāsanavidhi.
9.Page 41.rakṣābandhanavidhi.
10.Page 43.vāstupūjāvidhi.
11.Page 56.pañcagavyavidhi.
12.Page 58.maṇṭapanirmāṇavidhi tatpūjāvidhiśca.
13.Page 143.vedapārāyaṇavidhi.
14.Page 144.agnikāryavidhi.
15.Page 164.sthālīpākavidhi.
16.Page 166.viśeṣadravyasthāpanavidhi.
17.Page 168.pratisarabandhavidhi.
18.Page 172.śayanavidhi.
19.Page 173.tatvatatveśvarādipratiṣṭhādhivāsanavidhi.
20.Page 212.saṃkṣepasūryapūjāvidhi.
21.Page 215.saṃkṣepamaṇṭapapūjāvidhi.
22.Page 218.padavinyāsalakṣaṇavidhi.
23.Page 223.ulūkhalamusalayogalakṣaṇavidhi.
24.Page 226.aṣṭabandhanavidhi.
25.Page 228.abhiṣekavidhi.
26.Page 229.mantrapūjāvidhi.
27.Page 245.mūrtipūjāvidhi.
28.Page 254.prāṇapratiṣṭhāvidhi.
29.jīvanyāsaḥ.
30.Page 257.haṃsanyāsaḥ.
31.Page 258.śrīkaṇṭhanyāsaḥ.
32.Page 261.goLakānyāsaḥ.
33.Page 262.āgamanyāsaḥ.
34.Page 263.aṣṭatriṃśatkalānyāsaḥ.
35.Page 265.pañcāvaraṇanyāsaḥ.
36.Page 268.caṇḍayāgaḥ.
37.Page 271.śivaliṅgapratiṣṭhāvidhisamāpanam.
38.Page 272.kalyāṇakarmavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīrastu॥ ॥ śrīgaṇeśāya namaḥ॥ ॥ īśānaśivācāryaviracitā॥ pratiṣṭhākriyādīpikā॥ ॥ ādau praveśabaliḥ prārabhyate॥ atha vakṣye viśeṣeṇa praveśabalimadya vai। yakṣarākṣasabhūtāśca piśācābrahmarākṣasāḥ। kāLikāśca śaralyaśca asaṃkhyā bhairavādayaḥ। grāmālayādi vāstūnāṃ śūnyasthāne viśeṣataḥ॥
Manuscript Ending
Page - 281, l - 1; bhuktehabhogān sakalān sonte yāyātparaṃ padam। pitrośca divisaṃsthānaṃ kulānāmekaviṃśatim। evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt॥ iti īśānaśivācāryaviracitāyāṃ pratiṣṭhākriyādīpikāyāṃ kalyāṇakarmavidhiḥ samāptaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000197
Reuse
License
Cite as
Pratiṣṭhākriyādīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372782