Mahābhāṣyapradīpaprakāśa
Manuscript No.
T0099
Title Alternate Script
महाभाष्यप्रदीपप्रकाश
Subject Description
Language
Script
Commentary Alternate Script
महाभाष्यप्रदीपप्रकाश
Scribe
Nataraja Sarma
Date of Manuscript
25/09/1964
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
465
Folio Range of Text
1 - 465
No. of Divisions in Text
2
Title of Divisions in Text
adhyāya
Lines per Side
20
Folios in Bundle
465
Width
22 cm
Length
34 cm
Bundle No.
T0099
Miscellaneous Notes
This transcript is copied from a MS No. 70122 of the Adyar Library. There is no contents in the bundle.There is a note at the end of the text, which reads: " aḍaiyārpustakālayāt granthalipimayaṃ tālapatrakāśaṃ dṛṣṭvā likhitamidaṃ naṭarājaśarmaṇā
25/09/64
Text Contents
1.Page 1 - 392.prathama adhyāya.
2.Page 393 - 465.dvitīya adhyāya.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ mahābhāṣyapradīpaprakāśaḥ॥ । prathamādhyāya pravartakīyam। ॥ hariḥ om॥ prārīpsitasya granthasya vighnaparisamāptipracayagamanābhyāṃ śiṣṭācāra paripālanāya ca viśiṣṭeṣṭadevatā pramāṇapurassaraṃ viśiṣṭakartṛkaṃ kartavyaṃ pratijānīte sarvākāramityādinā। paramātmādīnpraṇamya kayyaṭanāmāhaṃ vivṛtiplavaṃ vidhāsya iti saṃbandhaḥ paramaścāsāvātmāceti paramātmā।
Manuscript Ending
Page - 465, l - 1; ….. prāyaṃ darśayati-- bhāṣyakāra iti vyavasthitavibhāṣayā nityaṃ bhavata ityarthaḥ। - - - patya vikā - - - jñā na bhavatītyarthaḥ॥ iti pravartakopādhyāyaviracite bhāṣya(pradīpa prakāśe) - - - mamāhnikam॥ hariḥ om। śubham।
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000209
Reuse
License
Cite as
Mahābhāṣyapradīpaprakāśa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372794
Commentary