Tattvanirṇayavyākhyā

Metadata

Bundle No.

T0106

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000216

License

Type

Manuscript

Manuscript No.

T0106a

Title Alternate Script

तत्त्वनिर्णयव्याख्या

Author of Text

Aghoraśivācārya

Author of Text Alternate Script

अघोरशिवाचार्य

Subject Description

Language

Script

Scribe

Subramaniya Iyer

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

13

Folio Range of Text

1 - 13

Lines per Side

24

Folios in Bundle

60+2+1=63

Width

22 cm

Length

34 cm

Bundle No.

T0106

Other Texts in Bundle

Miscellaneous Notes

This transcript is copied from a MS belonging to C. Swaminatha Sivacharya, Secretary, South Indian Arcakas Association, Madras. This bundle also contains jñānaratnāvalī

Manuscript Beginning

Page - 1, l - 1; om॥ tatva nirṇaya vyākhyānam॥ siddhāni yatprasadadraṣṭādraṣṭāni vāñcitānyacirāt। natvāśivaṃ vidhāsye tattvatrayanirṇaye vṛttim। tatratāvadācāryaḥ prārpsitasya prakaraṇasyāvighnaparisamāptyarthaṃ tatpratipādyenārthena viśeṣayan parameśvarameva praṇamāmi। puṇyaḥ phalaṃ vicitraṃ dadāti saṃvīkṣya bandhavaicitryam। svamahima nānādyudayo nāyatto namastasmai।

Manuscript Ending

Page - 12, l - 21; anādimalāvṛta jñānakriyatvānnairyādhikārādi parikalpitāṃ jaḍatāmātmabhyo'panetuṃ teṣāmavikāritvāt bhoktṛtvācca nityacetanatvāttadāvārako malastadbhāvabhāvanīmāyā tannivṛttiprakārastannivṛttikartāśivaścātra saṅkṣepeṇa pratipādita iti। śrīmadaghoraśivāhvayenaguruṇā śrījanyayāvyākhyayā। loke'pi prathitena kuṇḍinakulaścoleṣvasatkurvatā śrīsarvātmaśivāṅghripadmarajasāmādhārakenāmalā śrītatvatrayanirṇayasya vivṛtirleśādiyaṃ nirmitā॥ ॥ ityaghoraśivācāryaviracita tatvatrayanirṇayaḥ samāptaḥ॥ ।pañcākṣaraṃ trānaśivācāryasya vaṃśajasyāghoraśivasya svahastalikhitaṃ tatvanirṇayavyākhyānaṃ samāptam॥

Catalog Entry Status

Complete

Key

transcripts_000216

Reuse

License

Cite as

Tattvanirṇayavyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372801