Kriyākramadyotikāvyākhyā
Manuscript No.
T0109
Title Alternate Script
क्रियाक्रमद्योतिकाव्याख्या
Subject Description
Language
Script
Scribe
S. N. Srinivasaraghavan
Date of Manuscript
22/06/1965
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
373
Folio Range of Text
1 - 373
No. of Divisions in Text
166
Lines per Side
14
Folios in Bundle
373+6+1=380
Width
22 cm
Length
34 cm
Bundle No.
T0109
Miscellaneous Notes
This transcript belongs to Siva Sri Swaminatha Sivacharya of Tiruvavaduturai, Tanjore Dt. There is a note at the beginning of the text, which reads: " The Kriyakramadyotikavyākhyā [kacchapeswarasivacaryaviracita] manuscript belongs to Siva Sri Swaminatha Sivacarya of Tiruvaduturai, Tanjore Dt. This is a paper manuscript in a note book size measuring 6.4 x 8. The script is grantha there being on an average 24 lines of fair handwriting. The latter extending from 1 to 132 covers 373 pages in this transcript. S. N. Srinivasaraghavan, 22/06/1965 ". There are six pages of contents and one page of notes at the beginning of the text
Text Contents
1.Page 1 - 3.maṅgalācaraṇam.
2.Page 4.parāparagurunamaskāraḥ viṣayapratijñā ca.
3.Page 4.nityakriyāḥ pañca naimittikaṃ dvidhā.
4.Page 5.prātaḥkālalakṣaṇam.
5.Page 5 - 6.prātaḥkālakartavyadhyāna kramaḥ.
6.Page 6 - 7.snānārthaṃ bahirgamanaṃ snānadravyāṇi ca.
7.Page 8 - 10.śaucavidhi.
8.Page 10 - 11.mṛdākṣālaka kramaḥ.
9.Page 12 - 14.ācamanaṃ dantakāṣṭam.
10.Page 14 - 16.snānavidhi.
11.Page 16 - 18.vāruṇasnānadvaividhyaṃ snānakramaśca.
12.Page 19.ṣaṇmukhīkaraṇam.
13.Page 20.astrajaptam brahmajaptam śivajaptam tīrtham.
14.Page 21 - 22.kumbhamudrālakṣaṇam sugandhāmalakodvartanam.
15.Page 23.sugandhāmalakasnāne matabhedaḥ.
16.Page 24.ācamanavidhi.
17.Page 25.ārdrāṅgaparimārjanam.
18.Page 26 - 29.śikhābandhaḥ ācamanaṃ ca.
19.Page 29 - 30.gṛhasnānaprakāraḥ.
20.Page 31.aspṛśyaspṛśye snānam.
21.Page 32.āgneyasnānam.
22.Page 33 - 37.tripuṇḍra dhāraṇam.
23.Page 37 - 41.vidhisnānam.
24.Page 42.āgneyasnānanimittani.
25.Page 42.mānasasnānavidhi.
26.Page 43.nityasnānam.
27.Page 44 - 47.karāṅgayoḥ mantranyāsaprakāraḥ.
28.Page 48.tālamudrā, nārācamudrā, udbhavamudrā.
29.Page 49.prāṇāyāmaprakāraḥ.
30.Page 50.aṅkuśa(sṛṇi) mudrā, mahāmudrā.
31.Page 51.dhenumudrā.
32.Page 51.sandhyāvandanaprakāraḥ.
33.Page 52.uttamamadhyamādhama sandhyāvandanam.
34.Page 54.brahmyādiśaktilakṣaṇam.
35.Page 55.prātarādikāladhyeyaśaktirūpāṇi.
36.Page 56.prāṇayogināṃ sandhyāvandanam.
37.Page 57.jñānināṇ sandhyā.
38.Page 58.samadhināṃ sandhyā.
39.Page 59.mārjanavidhi.
40.Page 59 - 61.aghamarṣaṇam.
41.Page 62 - 63.ācamanaṃ, sakalīkaraṇam, sūryādhyatrayam.
42.Page 64 - 65.devatīrthena devītarpaṇam.
43.Page 65.sandhyākālātikrame prāyaścittam.
44.Page 66.snātvāgṛhamāgaccataḥ kṛtyam.
45.Page 66 - 68.pūjāsthānam.
46.Page 68 - 72.sūryapūjā.
47.Page 73.arghyavidhānam.
48.Page 75.āvāhana, sthāpa, saṃnidhāna, niṣṭhura, padma, bimbamudrāḥ.
49.Page 76.dhenu, goviṣāṇa, trāsanī, namaskāramudrāḥ.
50.Page 77.caṇḍapūjāprakāraḥ.
51.Page 77 - 78.śivapūjā.
52.Page 79 - 80.saptaśaivāḥ.
53.Page 81.dvividhayajanam (pūjā) kālabhedaśca.
54.Page 82 - 83.pañcapūjābhedāḥ.
55.Page 84.dvārapūjākramaḥ.
56.Page 85.gaṇapatipūjā dvārapālapūjāsamaye kāryā.
57.Page 86.udumbare khaḍganyāsaḥ.
58.Page 87.śivasnānārthaṃ jalādyāharaṇaprakāraḥ.
59.Page 88.nirīkṣaṇa, prokṣaṇa, abhyukṣaṇa, tāḍana.
60.Page 91.pañcaśuddhikramaḥ.
61.Page 92.dehaśuddhiḥ.
62.Page 94.karaśuddhiḥ.
63.Page 94 - 95.suṣumnādi nāḍayaḥ.
64.Page 96 - 103.prāṇāyāmaḥ.
65.Page 104 - 106.sūkṣmadehaśuddhiḥ.
66.Page 106 - 122.sthūladehaśuddhiḥ.
67.Page 111 - 119.sthūladehaśuddheḥprakārāntaram.
68.Page 119.āsanaprakalpanam.
69.Page 122.daṇḍabhaṅgi, muṇḍabhaṅgi, vaktrabhaṅgi.
70.Page 123 - 133.antaryajanam.
71.Page 133.bāhyapūjā.
72.Page 134.śivānujñāprārthanam.
73.Page 134.snānaśuddhiḥ.
74.Page 134.śivārghyakaraṇam.
75.Page 135.arghyāṣṭāṅgāni dravyāṇi.
76.Page 137 - 138.kalaśe karanyāsaḥ aṅganyāsaḥ.
77.Page 139.tālamudrā digbandhaḥ.
78.Page 140.mahāmudrā.
79.Page 141.mantrasannaddhavigrahaḥ.
80.Page 144.vastunā mantraśuddhiḥ.
81.Page 144 - 147.liṅgaśuddhiḥ.
82.Page 147 - 148.sthiracaraliṅgayor abhiṣeke matabhedaḥ.
83.Page 149 - 150.pañcāmṛtaṃ, udvartanam.
84.Page 151.abhiṣekaḥ, upasaṃhāraḥ.
85.Page 152.śivapūjā dvātriṃśallakṣaṇāni,.
86.Page 204.naivedyam.
87.Page 207.tāmbūlamukhavāsasī, hastodvartanam.
88.Page 208.ārātrikam.
89.Page 212 - 223.japaḥ sa ca triprakāraḥ.
90.Page 213.rudrākṣamālā japaḥ.
91.Page 217.guhyāni guhyeti śloke na japasamarpaṇam.
92.Page 222.ātmanivedanam.
93.Page 222.sādhyamantrārādhanaprakāraḥ.
94.Page 229.arcanālope prāyaścittam.
95.Page 230 - 251.agnikāryam.
96.Page 252.visarjanam.
97.Page 253.caṇḍapūjā.
98.Page 262 - 264.kapilārcanam.
99.Page 265.svādhyāyaḥ.
100.Page 265.madhyāhnapūjā.
101.Page 265.bhojanopakramaḥ.
102.Page 266.cullikāhomaḥ.
103.Page 270.bhojanapatrāṇi.
104.Page 272.viraktabhojanavidhi.
105.Page 274.bhaikṣaṃ caturvidham.
106.Page 275.bhikṣārthaṃ gamanaprakāraḥ.
107.Page 275.bhikṣāpātralakṣaṇam.
108.Page 276.varjya bhikṣā.
109.Page 277.aśaktaviraktānāṃ pūjābhāve samādhiḥ.
110.Page 278.śivapūjā phalam.
111.Page 281.pavitrārohaṇam.
112.Page 282.pavitraśabdārthaḥ.
113.Page 283.pavitrāropaṇam nityaṃ naimittikaṃ kāmyaṃ vā?.
114.Page 286.pavitrāropaṇakālaḥ.
115.Page 289.sauracāndramāsau.
116.Page 290.adhimāsaḥ (malamāsaḥ).
117.Page 293.pavitrasya tantusaṃkhyā upādrānadravyādi.
118.Page 299.pavitrārohaṇaṃ naimittikī saṃdhyā.
119.Page 303.maṇṭapasaṃskāraḥ.
120.Page 305.kuṇḍasaṃskāravidhi.
121.Page 306.nirīkṣaṇaṃ, prokṣaṇaṃ, tāḍanaṃ, abhyukṣaṇam.
122.Page 306 - 307.khananaṃ, avakiraṇam, pūraṇaṃ, samīkaraṇaṃ secanaṃ etc,.
123.Page 308.vajrīkaraṇam, catuṣpayaṃ, rekhākaraṇam.
124.Page 309.akṣapāṭaḥ.
125.Page 310.vāgīśvarī.
126.Page 310.sūryakāntādagnyutpādanam.
127.Page 311.kravyādāṃśaḥ (agneḥ).
128.Page 311.agnisamūhanam.
129.Page 312.agnisaṃskāraḥ.
130.Page 314.sruksruvasaṃskāraḥ.
131.Page 314.ājyasaṃskāraḥ (aṣṭādaśa).
132.Page 319.vaktrāghāra, vaktrānusaṃdhāna, vaktraikīkaraṇa.
133.Page 324.jihvādīpanam.
134.Page 327.pūrṇāhutiḥ.
135.Page 329.pūrṇāhutyanantarakaraṇīyāni.
136.Page 330.śivāgnidhyānam.
137.Page 331.vaidikāgni, miśrāgni, śivāgni.
138.Page 332.agnau śivayajanaprakāraḥ.
139.Page 338.sthālīpākavidhi.
140.Page 339.śītābhigāraḥ.
141.Page 340.saṃpātaḥ.
142.Page 341.carostridhā vibhāgaḥ.
143.Page 341.caroḥ pañcadhā vibhāgaḥ.
144.Page 341.caroḥ caturdhā vibhāgaḥ.
145.Page 342 - 351.kaṅkaṇatraya gaṅgāvatārasamarpaṇam.
146.Page 344.gandhapavitraka samarpaṇam.
147.Page 345.vātāṅgadravyanivedanaprakāraḥ.
148.Page 346.devasya āmantraṇa pavitrasamarpaṇa prakāraḥ.
149.Page 348.pavitra samarpaṇānantaradhūpadīpādi.
150.Page 351.iti pavitrādhivāsa vidhi.
151.Page 352.devasya pavitrāropaṇātpūrvakaraṇīyāni.
152.Page 353.devasya pavitrāropaṇam.
153.Page 354.kliṣṭam, samutsṛṣṭam, dṛtam (karmanyūnatā).
154.Page 355.magho yāgaḥ.
155.Page 356.tatvatrayātmaka pavitrasya samarpaṇīyatā.
156.Page 359.sāmastyena adhiṣṭāna trayāvasita śivapūjā.
157.Page 360.muktalakṣaṇam.
158.Page 362.yāgamaṇṭapasthita devatānāṃ pavitradānam.
159.Page 363.pavitravisarjanātpūrvaṃ kutrāpi na gantavyam.
160.Page 364.yāgavisarjanaprakāraḥ.
161.Page 367.ekasmindine pavitrādhivāsana samarpaṇaprakāraḥ.
162.Page 367.svagurupūjā.
163.Page 367.damanapūjāvidhi.
164.Page 368.damanakathā(ithāsaḥ).
165.Page 369.somaśambhūktadamanakathā.
166.Page 373.damanavisarjanam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ śrīśivābhyāṃ namaḥ॥ vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame। yaṃ natvā kṛtakṛtyāsyuḥ taṃ namāmi gajānanam॥ ॥ śrīśivābhyāṃ namaḥ॥ idaṃ śrīgomuttīśvarārcakasvāmināthaśarmaṇaḥ॥ śrīśivāya parabrahmaṇe namaḥ॥ vande mahāgaṇapatiṃ madanārisūnuṃ vāmorususthitavanitābhujaveṣṭitāṃgam। vallīśapūrvajamabhīṣṭadamāśritānāṃ vāṇīpatiprakaravadeva gaṇācitāghrim॥ kāntākaṅkaṇavīkṣitāṃgamamalaṃ kālānavacchedakam kāruṇyātsvapadārcakākhilanṛṇāṃ kāmyapradānodyatam। kāmāṃgakṣayakāraṇaṃ kaliharaṃ kallolabhāsvadgaLaṃ kāmākṣīpatimānatosmi satataṃ kāṃcīpurīnāyakam॥
Manuscript Ending
Page - 373, l - 3; yāgaṃ visarjayedityanena maṇṭapasthadevavisarjanapūrvaṃ caṇḍapūjanamapi kṛtvā visarjayet। iti damanapūjāvidhiḥ samāptaḥ॥ ekamākaṃ danāmāṃghripūjakena dvijanmanā। ācāryakṛtapaddhatyāḥ vyākhyānaṃ likhitaṃ mayā। bhagnapṛṣṭakaṭīgrīvaḥ sabdhabāhuradhomukhaḥ। kaṣṭena likhitaṃ granthaṃ yatnena paripālyatām॥ iti śrīmatkacchapeśvaraśivācāryaviracitā śrīmadaghoraśivācāryakṛtakriyākramadyotikāvyākhyā samāptam anaiṣīt॥ śrīśivābhyāṃ namaḥ॥
Catalog Entry Status
Complete
Key
transcripts_000220
Reuse
License
Cite as
Kriyākramadyotikāvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372805