Kailāsaparamparā
Manuscript No.
T0113a
Title Alternate Script
कैलासपरम्परा
Subject Description
Language
Script
Scribe
M.S. Ramamoorthy
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
375
Folio Range of Text
1 - 375
Lines per Side
12
Folios in Bundle
501+7+3=511
Width
22 cm
Length
34 cm
Bundle No.
T0113
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Subrahmanya Desika, alias Bāla Udayamūrti Gurukkal, Nirambai Alakiya Aadhīnam, Kunrakkudi post. Here in this bundle we have 3 texts: 1) kailāsaparamparai, 2) gurupāramparyapūjāvidhi, 3) madanādyāropaṇārcana karmavidhi. All the three were copied from Grantha script to Devanāgari. This text deals with the organisation of four types of śaivamaṭhas, namely: āmardakī, puṣpagiri, goLakī and raṇabhadram and their philosophy, rituals etc. There is a note at the beginning of the text, which reads: " The manuscript of kailāsaparamparai belong to Subrahmanya Deśika alias Bala udayamurthi Gurukkal, Nirambai Alakiya Aadhīnam Tulavur, Kunrakkudi Post. This is a palm leaf manuscript of size 4cm x 29cm. With an average of 10 lines per ms leaf. The ms is grantha script. The writing being fairly good and the transcript covers 375 pages. M.S. Ramamoorthy. " There are seven pages of contents and three pages of notes [each text one page] and one title page
Text Contents
1.Page 1 - 6.kailāsaparaṃparā catvāramaṭha nirṇayaḥ.
2.Page 7.āmrdakī, puṣpagiri, goLakī, raṇabhadram iti.
3.Page 10.teṣāṃ vinirṇayaḥ kāraṇakartṛtvādi vivecanañca.
4.Page 10.gotravinirṇayaḥ.
5.Page 12.śivabrahmasṛṣṭyorvailakṣaṇyam.
6.Page 16.svasantānakramam.
7.Page 19.āgamotpattiḥ.
8.Page 27.athācāryapādaṃ vaktukāmaḥ tatrādau kāmikādyaṣṭāviṃśatyāgamāṃ vivecanam.
9.Page 28 - 30.gurupāraṃparyakramaśca dvidhā bhavati iti upavarṇayati.
10.Page 30.āgamānāṃ utpattiḥ īśānamukhādeveti sphuṭaṃ sandarśayati.
11.Page 31.āgamabhedāḥ.
12.Page 38.mūrtitvanirṇayaḥ.
13.Page 39.āgamānāṃ upavarṇanaṃ kriyate tatsvarūpaṃ vimṛśyate.
14.Page 40.aṣṭādaśa purāṇānāṃ utpatti varṇanam.
15.Page 40.athā'ṣṭādaśa smṛtīnāñca utpattiḥ.
16.Page 41.vedānāṃ utpattiḥ śivajñānādeva iti varṇayati.
17.Page 42.āgama phalam.
18.Page 42.āgamādhikāritvanirṇayaḥ kriyate.
19.Page 42.cāturvarṇya ācāryatva vivaraṇam.
20.Page 45.cāturvarṇyādi devatā vivaraṇam.
21.Page 47.ativarṇāśrama vicāraḥ kriyate.
22.Page 48.śaivaphalam.
23.Page 52.śaivasanyāsakrama vicāraḥ kriyate.
24.Page 54.ācāryalakṣaṇa vicāraḥ.
25.Page 59.ācāryadaśamudrā vidhi.
26.Page 59.rudrākṣa śabdaphala vicāraḥ.
27.Page 60.rudrākṣasya dhāraṇavidhi.
28.Page 60.rudrākṣa dhāraṇa phala vivaraṇam.
29.Page 60.yajñopavīta lakṣaṇa vidhi.
30.Page 61.uṣṇīṣa uttarīya phala vicāraḥ varṇayati.
31.Page 62.karṇabhūṣaṇa lakṣaṇaṃ vivarṇayati (vivṛṇoti).
32.Page 62.pavitralakṣaṇam.
33.Page 63 - 64.dīkṣāyogyatva vicāraḥkriyate.
34.Page 65.guruśabda vivaraṇam.
35.Page 66.pañcākṣarajapavśeṣaḥ japanirṇayaśca.
36.Page 66 - 71.śivabhaktavivaraṇaṃ vaivarṇayati.
37.Page 71.śivabhakta cihnāni (lakṣaṇāni) katham iti varṇayati.
38.Page 73.śuddha śaivajīvanopāyaḥ vicāraḥ.
39.Page 74.trayodaśa śiṣyāḥ teṣāṃ lakṣaṇaṃ ca.
40.Page 76.nityakarma nityāṅgaṃ ca.
41.Page 75.satpātrāvagāhanam.
42.Page 77.naimittikāṅgam.
43.Page 77.kāmyaṃ kāmyāṅgaṃ ca.
44.Page 78.atha ṣoḍaśa saṃskāra viśeṣāḥ.
45.Page 79.nityaṃ śocādi caṇḍaparyantamiti vivṛṇoti.
46.Page 81.śaucācamana lakṣaṇa vicāraḥ.
47.Page 109.vibhūti viśeṣaguṇāḥ upavarṇyante.
48.Page 147.athaprāṇānāṃ paramavicāraḥ.
49.Page 147 - 148.sūryapūjāvidhi.
50.Page 148 - 154.śivārcanavidhikramaḥ.
51.Page 154 - 185.śivaliṅgalakṣaṇam.
52.Page 185.athabāṇādi liṅgalakṣaṇa vicāraḥ.
53.Page 185 - 196.pañcasūtram.
54.Page 196.rudrākṣa dhāraṇa vidhi.
55.Page 207.āsanavidhi kathamiti nirṇayati.
56.Page 207 - 213.anantaraṃ pūjāvidhiṃ anuvarṇayati.
57.Page 213.bhūtaśuddhiḥ āsanavidhiśca viṛṇoti.
58.Page 215.akṣaranyāsa kalānyāsa vicāraḥ.
59.Page 241.pañcagavyalakṣaṇam tatphalavicāraṃ ca kriyate.
60.Page 246.pañcāmṛtasnānavidhi.
61.Page 250.sahasradhārāvidhi.
62.Page 250 - 270.pīṭhaśodhanavidhi.
63.Page 270.vastradhāraṇavidhi.
64.Page 271.puṣpa patrādi alaṅkāravicāraḥ.
65.Page 284.pañcāvaraṇavidhi nirṇayaḥ.
66.Page 296.naivedyānta vicāraḥ.
67.Page 303.pātra vicāraḥ.
68.Page 318.japavidhi nirṇayaḥ japadiśānirṇayaśca.
69.Page 333.agnikāryavidhi vicāraḥ.
70.Page 340.darbhādīnāṃ lakṣaṇa vivaraṇaṃ darbhe pavitrakaraṇaṃ ca.
71.Page 340 - 359.juhvādihomavidhānalakṣaṇa vicāraḥ.
72.Page 359.caṇḍapūjāvidhikrama vicāraḥ.
73.Page 362.nirmālya vicāraḥ.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ hariḥ om॥ śivamayam॥ ॥ velutuṇai॥ ॥guruve tuṇai॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇam caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye। gajānanaṃ bhūtagaṇādhisevitaṃ kapitthajambūphalasārabhakṣitam। umāsutaṃ śokavināśakāraṇaṃ namāmi vighneśvarapādapaṅkajam॥ surāsurāsevitapādapaṅkajā karevirājatkamanīyapustakā। viriñcipatnī kamalāsanasthitā sarasvatī nṛtyatu vāci me sadā॥ ādi utpattibindoḥ। bindostatsthamaheśvarāśchivakulaṃ māyātriśaktyaṅkitam। vidyeśādisurakramādudabhavaddūrvāsase bhakṣitau ṛṣyādestadanugrahodayajuṣo varṣebhavadbhārate। śramamukhyakadambabhūṣaṇayutañcāmardasaṃjñāśramam॥ śivāgamavihitadīkṣāyāṃ viṣayādhikāritvadyotanārthaṃ sarvopādānabhūta bindorārabhya śaivakulamāha - bindoriti।
Manuscript Ending
Page - 375, l - 7; bālabāliśavṛddhastrī pāpakṛt bhogasādhakam। vyādhigrastassumūḍhāndhaṃ nāmairdvijavivarjitaiḥ॥ yāvanmantraṃ samuccārya tāvatsāmīpyasaṃbhavaḥ। samayāditridīkṣābhiḥ kurvanśāmbhavavarjitaiḥ॥ dīkṣāpūrti vihīnatvāt nādhikāra iti smṛtam॥
Catalog Entry Status
Complete
Key
transcripts_000241
Reuse
License
Cite as
Kailāsaparamparā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 18th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372826