Triṣaṣṭidevatādhyānāni
Manuscript No.
T0118b
Title Alternate Script
त्रिषष्टिदेवताध्यानानि
Subject Description
Language
Script
Scribe
P. B. Seshadri
Date of Manuscript
22/09/1965
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
33
Folio Range of Text
38 - 71
No. of Divisions in Text
73
Lines per Side
12
Folios in Bundle
71+2=73
Width
22 cm
Length
34 cm
Bundle No.
T0118
Other Texts in Bundle
Miscellaneous Notes
This transcript is copied from a MS belonging to C. Swaminatha Gurukkal, Thambuchetty street, Madras - 1
Text Contents
1.Page 38.āryānugrahamūrtidhyānam.
2.Page 38.nīlakaṇṭhadhyānam.
3.Page 39.sundaramūrtidhyānam.
4.Page 39.svabhāvāridhyānam.
5.Page 39.ilayānandadhyānam.
6.Page 40.satyārthanāthadhyānam.
7.Page 40.vīrodbhaṭadhyānam.
8.Page 41.amaranītidhyānam.
9.Page 41.vīrabhaktadhyānam.
10.Page 41.enādināthadhyānam.
11.Page 42.netrārpaṇadhyānam.
12.Page 42.śuśśulukāladhyānam.
13.Page 43.mānakañjadhyānam.
14.Page 43.śaṅkulādayadhyānam.
15.Page 44.gonāthadhyānam.
16.Page 44.muktināthadhyānam.
17.Page 45.skandanāthadhyānam.
18.Page 45.rudrapaśupatidhyānam.
19.Page 46.śivodgandhadhyānam.
20.Page 47.vicārabhaktadhyānam.
21.Page 47.caṇḍeśvaradhyānam.
22.Page 47.japānāthadhyānam.
23.Page 48.kulapakṣadhyānam.
24.Page 49.mithilādvijadhyānam.
25.Page 49.śārgoripatākāmbadhyānam.
26.Page 50.tadbhṛtidhyānam.
27.Page 50.nīlagrīvadhyānam.
28.Page 50.naminandadhyānam.
29.Page 51.sacabhaktadhyānam.
30.Page 51.kāraikkālambādhyānam.
31.Page 52.sambandhadhyānam.
32.Page 52.kalikāmadhyānam.
33.Page 53.mūladevadhyānam.
34.Page 53.daṇḍibhaktadhyānam.
35.Page 54.mūrdhābhaktadhyānam.
36.Page 54.somayājidhyānam.
37.Page 55.śākyanāthadhyānam.
38.Page 55.narodhaśārdūladhyānam.
39.Page 56.mūlabhaktadhyānam.
40.Page 56.dabhṛmadhyānam.
41.Page 57.celabhaktadhyānam.
42.Page 57.pālabhaktadhyānam.
43.Page 58.gaṇanāthadhyānam.
44.Page 58.kṛtāntadhyānam.
45.Page 59.asatyadāsa, rahitākṣaradhyānam.
46.Page 59.narasiṃhamunidhyānam.
47.Page 60.atibhaktadhyānam.
48.Page 60.kaliṅgadhyānam.
49.Page 61.kavinītidhyānam.
50.Page 61.śaktināthadhyānam.
51.Page 62.kīrtimitracoladhyānam.
52.Page 62.narasiddhamunidhyānam.
53.Page 63.ādyapādaka kāṭavarājadhyānam.
54.Page 63.karṇotpaladhyānam.
55.Page 64.kīranāthadhyānam.
56.Page 64.diyāmāradhyānam.
57.Page 64.vāmināthadhyānam.
58.Page 65.nāsibhañjanāridhyānam.
59.Page 65.vādasiṃhadhyānam.
60.Page 66.uḍukarṇadhyānam.
61.Page 66.ṛṇamitradhyānam.
62.Page 67.kīrtimitradhyānam.
63.Page 67.bhūya bhūtadhyānam.
64.Page 67.vīraśādyadūladhyānam.
65.Page 68.paramekacittadhyānam.
66.Page 68.śikhivinyastacittadhyānam.
67.Page 68.kamalālayasaṃbhūtadhyānam.
68.Page 69.kālatrayaśarīrasparśadhyānam.
69.Page 69.bhasmoddhūlitaśarīradhyānam.
70.Page 70.sundaramūrtidhyānam.
71.Page 70.bhūsuradhyānam.
72.Page 70.mahilākulanāyakīdhyānam.
73.Page 71.sehanāthadhyānam.
See more
Manuscript Beginning
Page - 38, l - 1; ॥ śrīgurubhyo namaḥ॥ ॥ triṣaṣṭidevatādhyānāni॥ ॥ āryānugrahamūrtidhyānam॥ dvibhujaṃ ca dvinetrañca saratnamakuṭānvitam। śubhravastrasamāyuktaṃ bhasmoddhūlitavigraham। rudrākṣamālikāyuktaṃ khaḍgahastasamanvitam। vipravaṃśamitiproktaṃ śivadhyānaparāyaṇam॥
Manuscript Ending
Page - 71, l - 4; sehanāthadhyānam। sehanāthasvarūpaṃ ca dvibhujaṃ ekavaktrakam। rudrākṣamālikāyuktaṃ bhasmoddhūlitavigraham। evaṃ dhyānaviśeṣeṇa śivabhaktapratiṣṭitam॥ iti triṣaṣṭidevatādhyānāni saṃpūrṇāni॥
Catalog Entry Status
Complete
Key
transcripts_000250
Reuse
License
Cite as
Triṣaṣṭidevatādhyānāni,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372835