[Āgamavacanāni]
Manuscript No.
T0121
Title Alternate Script
[आगमवचनानि]
Subject Description
Language
Script
Scribe
K. Saraswathi Amma
Date of Manuscript
19/10/1965
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
22
Folio Range of Text
1 - 22
Lines per Side
22
Folios in Bundle
22+3=25
Width
22 cm
Length
34 cm
Bundle No.
T0121
Miscellaneous Notes
Copied from a MS No. 12240 of University of Tiruvanandapuram. The caption of the bundle is given as ajitāgama but the whole text seems to be from different sources except few passages from ajita. There is a note at the beginning of the text, which reads: " Name of the manuscript - ajitāgamaḥ, MS No. 12240, Total pages 22. Transcribed by K. Saraswathi Amma, Date 19-10-1965, Compared with original A. Saraswathi Amma. " There are two pages of contents and one page of notes exists at the beginning of the bundle
Text Contents
1.Page 1.devatā prārthanā vighnaharaṇāya.
2.Page 1 - 2.devī prārthanā vighnaharaṇāya.
3.Page 2.śivādi devānāṃ sthāpanayogyāni padāni.
4.Page 2.śaṅkaranārāyaṇa dhyānam.
5.Page 2.garbhagṛha pramāṇam.
6.Page 2 - 3.pūjāyāṃ ṣoḍaśakriyāḥ.
7.Page 3.pratiṣṭhākāle utsavakaraṇavacanam.
8.Page 3 - 4.yāgaśālāyāṃ vaśyādikramaḥ.
9.Page 4.subrahmaṇyadhyānam (or) krauñcabhettṛdhyānam.
10.Page 4.durgādhyānam.
11.Page 4.śyāmalādhyānam.
12.Page 4.āyādividhi.
13.Page 5.ṣaḍānanasvarūpam (or) subrahmaṇya svarūpam.
14.Page 5.naṭaśatāṇḍavam.
15.Page 5.gaṇapatidhyānam.
16.Page 5 - 6.vṛṣārūḍhadhyānam.
17.Page 6.caṇḍeśvaradhyānam.
18.Page 6.harādidevānāṃ sthānam.
19.Page 6.gaṇapahutavidhau dravyamānam.
20.Page 6.navagraha sthānam.
21.Page 6.guhadhyānam.
22.Page 6 - 7.aṣṭabandhanam.
23.Page 7.pañcaprākārāḥ.
24.Page 7.śivābhiṣeka dravyāṇi.
25.Page 7.pracchannapaṭakālaḥ.
26.Page 7.grāmaśāntikālaḥ.
27.Page 7 - 8.devapratiṣṭhākāle utsavakaraṇa vacanam.
28.Page 8.pratimākaraṇe tālabhedāḥ.
29.Page 8.kālīdhyānam.
30.Page 8.kāmikokta yānādyāvaraṇāntamaṇṭapavidhi.
31.Page 9.naivedyaviṣayaka vacanam.
32.Page 9 - 10.pañcāvṛtādyadhikālayalakṣaṇam.
33.Page 10.prāsannakayajanam.
34.Page 10.nṛttābhiṣeka kālaḥ.
35.Page 10 - 11.śāstṛdhyānam.
36.Page 11.mānasapūjā viṣayaka ślokāḥ.
37.Page 11.sthūlaliṅgadhyānam.
38.Page 12.śaṅkaranārāyaṇamūrti viṣayaḥ.
39.Page 13.ṣaṇmukhamūrtiviṣayaḥ.
40.Page 14 - 17.umāmaheśvaravratārambha vidhi.
41.Page 18 - 21.śāstṛ pūjā.
42.Page 21.śāstṛ dhyānam.
43.Page 21.nirmālyadevatā nirṇayaḥ.
44.Page 22.ityajite taruṇālayapaṭala pañcaviṃśaḥ.
45.Page 22.umāmaheśvaravrata pariśiṣṭam.
See more
Manuscript Beginning
Page - 1, l - 1; ॥ajitāgamaḥ। sthitikartre te tatpuruṣāyanamonamaḥ। namassaṃhārakartre aghorāyanamonamaḥ। namaste vāmadevāya tirobhāvakṛtenamaḥ। namaste'nugrahakṛte sadyojātāya te namaḥ।
Manuscript Ending
Page - 22, l - 21; śrīnikṣepanadītaṭe ca vilasacciñcāvanepāvane sahyasyāmalasānumadhyavilasatsaudhendrayāne śubhe। divye devagaṇaiḥ purandarapure saṃstutyamānaṃ vibhuṃ nityaṃ bhṛ - - - munīndrapūjyamamalaṃ vanderdhanārīśvaram। doraṃ visarjayet। arghyaṃ kalpoktamantraiścavidhāyopāyanaṃ caret। ṣoḍaśabhyaḥ dvijebhyaḥ - - - bhakṣyasamanvitam। atha pūjā prakartavyā vastrābharaṇasaṃyutā। dampatyorupacāraiśca śivabhaktisamanvitaḥ।
Catalog Entry Status
Complete
Key
transcripts_000253
Reuse
License
Cite as
[Āgamavacanāni],
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372838