Saṅgrahasāraratnāvalī
Manuscript No.
T0134
Title Alternate Script
सङ्ग्रहसाररत्नावली
Subject Description
Language
Script
Scribe
M.S. Ramamoorthy
Date of Manuscript
12/10/1965
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
32
Folio Range of Text
1 - 32
No. of Divisions in Text
1
Title of Divisions in Text
paṭala
Lines per Side
16
Folios in Bundle
32+1=33
Width
22 cm
Length
34 cm
Bundle No.
T0134
Miscellaneous Notes
Copied from a MS belonging to Swaminatha Gurukkal, Madras. There is an extra page with contents at the beginning of the bundle. This text deals with śivarātrinirṇayapūjāvidhi pūrvapakṣa and siddhānta sahitaḥ from saṅgrahasāraratnāvalī
Manuscript Beginning
Page - 1, l - 1; ॥saṅgrahasāraratnāvalī kriyādīpikā॥ ॥ śivarātrinirṇayavidhiḥ॥ śivarātrinirṇayapūrvapakṣasiddhāntasaṅgraham। śivarātrinirṇayañca vakṣyāmaḥ। māghekṛṣṇacaturdaśyāṃ viśeṣamadhunocyate॥ rātraucaturdaśīyuktaṃ tadrātrau śivamarcayet। īśānottare-- udayādyudayāntañca ahorātraṃ caturdaśī। madhyamantuvidhātavyaṃ pūjayetparameśvaram॥
Manuscript Ending
Page - 32, l - 7; śivamantramupāsyaiva pūjayettusadāśivam। upavāsavihīne ca tatpūjā niṣphalaṃ tathā। śāntihomaṃ tataḥ kṛtvā pṛthakkarmasamācaret। evaṃ saṃpūjayennityaṃ sa puṇyāṃ gatimāpnuyāt॥ iti saṅgrahasāraratnāvalīkriyādīpikāyāṃ śivarātrinirṇayavidhipaṭalaḥ।
Catalog Entry Status
Complete
Key
transcripts_000274
Reuse
License
Cite as
Saṅgrahasāraratnāvalī,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372859