Saṅgrahasāraratnāvalī

Metadata

Bundle No.

T0134

Subject

Śaiva, Śaivasiddhānta, Tithinirṇaya, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000274

License

Type

Manuscript

Manuscript No.

T0134

Title Alternate Script

सङ्ग्रहसाररत्नावली

Language

Script

Scribe

M.S. Ramamoorthy

Date of Manuscript

12/10/1965

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

32

Folio Range of Text

1 - 32

No. of Divisions in Text

1

Title of Divisions in Text

paṭala

Lines per Side

16

Folios in Bundle

32+1=33

Width

22 cm

Length

34 cm

Bundle No.

T0134

Miscellaneous Notes

Copied from a MS belonging to Swaminatha Gurukkal, Madras. There is an extra page with contents at the beginning of the bundle. This text deals with śivarātrinirṇayapūjāvidhi pūrvapakṣa and siddhānta sahitaḥ from saṅgrahasāraratnāvalī

Manuscript Beginning

Page - 1, l - 1; ॥saṅgrahasāraratnāvalī kriyādīpikā॥ ॥ śivarātrinirṇayavidhiḥ॥ śivarātrinirṇayapūrvapakṣasiddhāntasaṅgraham। śivarātrinirṇayañca vakṣyāmaḥ। māghekṛṣṇacaturdaśyāṃ viśeṣamadhunocyate॥ rātraucaturdaśīyuktaṃ tadrātrau śivamarcayet। īśānottare-- udayādyudayāntañca ahorātraṃ caturdaśī। madhyamantuvidhātavyaṃ pūjayetparameśvaram॥

Manuscript Ending

Page - 32, l - 7; śivamantramupāsyaiva pūjayettusadāśivam। upavāsavihīne ca tatpūjā niṣphalaṃ tathā। śāntihomaṃ tataḥ kṛtvā pṛthakkarmasamācaret। evaṃ saṃpūjayennityaṃ sa puṇyāṃ gatimāpnuyāt॥ iti saṅgrahasāraratnāvalīkriyādīpikāyāṃ śivarātrinirṇayavidhipaṭalaḥ।

Catalog Entry Status

Complete

Key

transcripts_000274

Reuse

License

Cite as

Saṅgrahasāraratnāvalī, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372859