Pratiṣṭhāvidhi
Manuscript No.
T0137
Title Alternate Script
प्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
M.S. Ramamoorthy
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
300
Folio Range of Text
1 - 300
No. of Divisions in Text
38
Lines per Side
16
Folios in Bundle
300+5=305
Width
22 cm
Length
34 cm
Bundle No.
T0137
Miscellaneous Notes
This transcript is copied from a MS belonging to S. Sambanda Gurukkal, Mylapore, Madras. The text deals with the instalation of different deities, from different sources like: dīpta, śivālayanirmāṇadīpikā, sūkṣma, vīratantra etc. There is a note at the beginning of the text in Sanskrit, which reads: " mayūrapurī su ". saṃbandhaśivācāryamahāśayānāṃ savidhe samānīto'yaṃ pratiṣṭhāvidhirnāma granthaḥ
atra dīptādyāgamādudhṛtāḥ katicana paṭalāḥ saṃdṛśyante
granthalipirayaṃ granthaḥ
atisundarākṣarāṇi bhavanti
granthaśca samyagbhavati saṃpūrṇaśca
saptapaṅktayaḥ vidyante
āyāmādikaṃ (size) 40cm taḥ 3 1/2 cm bhavati
hastalikhitapatrasaṃkhyā 1 taḥ 300 paryantaṃ bhavati
ma. su. rāmamūrtiśarmaṇālikhito'yaṃ granthaḥ " There are five extra pages at the beginning of the bundle. One with notes and four pages with contents
Text Contents
1.Page 1 - 13.dīptāgame pīṭhalakṣaṇavidhi.
2.Page 13 - 16.pādaśilālakṣaṇaḥ paṭala.
3.Page 16 - 37.pratimālakṣaṇavidhi.
4.Page 37 - 44.umādevīlakṣaṇavidhi.
5.Page 44 - 46.brahmasūtralakṣaṇavidhi.
6.Page 46 - 54.sūkṣmāgame grāmaśāntividhi.
7.Page 54 - 71.pratiṣṭhākriyādīpikāyāṃ adhivāsanavidhi.
8.Page 71 - 80.dīptāgame bhikṣāṭanasthāpanavidhi.
9.Page 80 - 87.śivālayanirmāṇasthāpanadīpikāyāṃ mohinīsthāpanavidhi.
10.Page 87 - 92.dīptāgame kāmāristhāpanavidhi.
11.Page 92 - 100.kālāristhāpanavidhi.
12.Page 100 - 107.dīptāgame harirardhasthāpanavidhi.
13.Page 108 - 114.śivālayanirmāṇasthāpanadīpikāyāṃ kirātasthāpana vidhi.
14.Page 114 - 122.śivālayanirmāṇasthāpanadīpikāyāṃ kaṅkāLasthāpana vidhi.
15.Page 122 - 128.dīptāgama - caṇḍeśānugrahasthāpanavidhi.
16.Page 129 - 134.dīptāgama - sukhāsanasthāpanavidhi.
17.Page 134 - 140.mukhaliṅgasthāpanavidhi (dīptāgamaḥ).
18.Page 140 - 147.dīptāgame pāśupadasthāpanavidhi.
19.Page 147 - 158.śivālayanirmāṇasthāpanadīpikāyāṃ pratiṣṭhānukramaṇi.
20.Page 158 - 166.dīptaśāstre pañcavidhaliṅgapratiṣṭhāvidhi.
21.Page 166 - 179.pratiṣṭhādīpikāyāṃ snapanavidhi.
22.Page 179 - 182.śivālayanirmāṇasthāpanadīpikāyāṃ kūpasthāpanavidhi.
23.Page 182 - 184.puṣkarapratiṣṭhāvidhi (śivālayasthāpanadīpikā).
24.Page 184 - 191.śivālayanirmāṇasthāpanadīpikāyāṃ taṭākapratiṣṭhāvidhi.
25.Page 191 - 211.pratiṣṭhākriyādīpikāyāṃ devīpratiṣṭhāvidhi.
26.Page 211 - 240.pratiṣṭhākriyādīpikāyāṃ śaktimaṇṭapapūjāvidhi.
27.Page 240 - 249.sūkṣmāgame śaktyutsavavidhi.
28.Page 250 - 258.sūkṣmāgame śaktipavitrārohaṇavidhi.
29.Page 258 - 262.āṣāḍhapūravidhi.
30.Page 262 - 267.vṛṣabhapratiṣṭhāvidhi (vīratantre ṣṭsahasrikāyāṃ - saptacatvāriṃśati).
31.Page 267 - 270.vīratantre ṣṭsahasrikāyāṃ agnisthāpanavidhipaṭala.
32.Page 271 - 274.śivālayanirmāṇasthāpanadīpikāyāṃ pacanālayasthāpana vidhi.
33.Page 274 - 277.śivālayanirmāṇasthāpanadīpikāyāṃ annapūrṇeśvarīpratiṣṭhāvidhi.
34.Page 277 - 280.daśāyudhapratiṣṭhāvidhi (śivālayanirmāṇasthāpanadīpikā).
35.Page 280 - 285.śivālayanirmāṇasthāpanadīpikāyāṃ śarabheśapratiṣṭhāvidhi.
36.Page 285 - 289.śivālayanirmāṇasthāpanadīpikāyāṃ citraberapratiṣṭhāvidhi.
37.Page 289 - 296.śivālayanirmāṇasthāpanadīpikāyāṃ sthūpipratiṣṭhāvidhi.
38.Page 296 - 300.dīptāgame maṇṭapasaṃprikṣaṇavidhi.
See more
Manuscript Beginning
Page - 1, l - 1; pratiṣṭhāvidhiḥ॥ dīptāgame pīṭhalakṣaṇavidhiḥ॥ śilāsaṃgrahaṇam। hariḥ om॥ athātaḥ saṃpravakṣyāmi śivaliṅgasya sakṣaṇam। sthāvaraṃ jaṅgamañcaiva dvividhaṃ liṅgamucyate। śilāmayantu yadrūpaṃ brahmaviṣṇuharairyutam। trisūtramukulaṃ yuktaṃ sthāvaraṃ liṅgamucyate॥
Manuscript Ending
Page - 300, l - 7; śivaṃ saṃpūjyavidhivat praṇipatyakṣamāpayet। āsthānaṃ kārayettasmāt pariveṣṭakramānvitam। tasminsaukhyaṃ prakartavyaṃ tatomaṅgalavācakaiḥ। bhaktānāṃ paricārāṇāṃ bhakṣyādīni pradāpayet॥ iti dīptaśāstre pratiṣṭhātantre maṇṭapaprokṣaṇaḥ paṭalaḥ pañcaviṃśatiḥ।
Catalog Entry Status
Complete
Key
transcripts_000279
Reuse
License
Cite as
Pratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372864