Pratiṣṭhāvidhi

Metadata

Bundle No.

T0137

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000279

License

Type

Manuscript

Manuscript No.

T0137

Title Alternate Script

प्रतिष्ठाविधि

Language

Script

Scribe

M.S. Ramamoorthy

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

300

Folio Range of Text

1 - 300

No. of Divisions in Text

38

Lines per Side

16

Folios in Bundle

300+5=305

Width

22 cm

Length

34 cm

Bundle No.

T0137

Miscellaneous Notes

This transcript is copied from a MS belonging to S. Sambanda Gurukkal, Mylapore, Madras. The text deals with the instalation of different deities, from different sources like: dīpta, śivālayanirmāṇadīpikā, sūkṣma, vīratantra etc. There is a note at the beginning of the text in Sanskrit, which reads: " mayūrapurī su ". saṃbandhaśivācāryamahāśayānāṃ savidhe samānīto'yaṃ pratiṣṭhāvidhirnāma granthaḥ
atra dīptādyāgamādudhṛtāḥ katicana paṭalāḥ saṃdṛśyante
granthalipirayaṃ granthaḥ
atisundarākṣarāṇi bhavanti
granthaśca samyagbhavati saṃpūrṇaśca
saptapaṅktayaḥ vidyante
āyāmādikaṃ (size) 40cm taḥ 3 1/2 cm bhavati
hastalikhitapatrasaṃkhyā 1 taḥ 300 paryantaṃ bhavati
ma. su. rāmamūrtiśarmaṇālikhito'yaṃ granthaḥ " There are five extra pages at the beginning of the bundle. One with notes and four pages with contents

Text Contents

1.Page 1 - 13.dīptāgame pīṭhalakṣaṇavidhi.
2.Page 13 - 16.pādaśilālakṣaṇaḥ paṭala.
3.Page 16 - 37.pratimālakṣaṇavidhi.
4.Page 37 - 44.umādevīlakṣaṇavidhi.
5.Page 44 - 46.brahmasūtralakṣaṇavidhi.
6.Page 46 - 54.sūkṣmāgame grāmaśāntividhi.
7.Page 54 - 71.pratiṣṭhākriyādīpikāyāṃ adhivāsanavidhi.
8.Page 71 - 80.dīptāgame bhikṣāṭanasthāpanavidhi.
9.Page 80 - 87.śivālayanirmāṇasthāpanadīpikāyāṃ mohinīsthāpanavidhi.
10.Page 87 - 92.dīptāgame kāmāristhāpanavidhi.
11.Page 92 - 100.kālāristhāpanavidhi.
12.Page 100 - 107.dīptāgame harirardhasthāpanavidhi.
13.Page 108 - 114.śivālayanirmāṇasthāpanadīpikāyāṃ kirātasthāpana vidhi.
14.Page 114 - 122.śivālayanirmāṇasthāpanadīpikāyāṃ kaṅkāLasthāpana vidhi.
15.Page 122 - 128.dīptāgama - caṇḍeśānugrahasthāpanavidhi.
16.Page 129 - 134.dīptāgama - sukhāsanasthāpanavidhi.
17.Page 134 - 140.mukhaliṅgasthāpanavidhi (dīptāgamaḥ).
18.Page 140 - 147.dīptāgame pāśupadasthāpanavidhi.
19.Page 147 - 158.śivālayanirmāṇasthāpanadīpikāyāṃ pratiṣṭhānukramaṇi.
20.Page 158 - 166.dīptaśāstre pañcavidhaliṅgapratiṣṭhāvidhi.
21.Page 166 - 179.pratiṣṭhādīpikāyāṃ snapanavidhi.
22.Page 179 - 182.śivālayanirmāṇasthāpanadīpikāyāṃ kūpasthāpanavidhi.
23.Page 182 - 184.puṣkarapratiṣṭhāvidhi (śivālayasthāpanadīpikā).
24.Page 184 - 191.śivālayanirmāṇasthāpanadīpikāyāṃ taṭākapratiṣṭhāvidhi.
25.Page 191 - 211.pratiṣṭhākriyādīpikāyāṃ devīpratiṣṭhāvidhi.
26.Page 211 - 240.pratiṣṭhākriyādīpikāyāṃ śaktimaṇṭapapūjāvidhi.
27.Page 240 - 249.sūkṣmāgame śaktyutsavavidhi.
28.Page 250 - 258.sūkṣmāgame śaktipavitrārohaṇavidhi.
29.Page 258 - 262.āṣāḍhapūravidhi.
30.Page 262 - 267.vṛṣabhapratiṣṭhāvidhi (vīratantre ṣṭsahasrikāyāṃ - saptacatvāriṃśati).
31.Page 267 - 270.vīratantre ṣṭsahasrikāyāṃ agnisthāpanavidhipaṭala.
32.Page 271 - 274.śivālayanirmāṇasthāpanadīpikāyāṃ pacanālayasthāpana vidhi.
33.Page 274 - 277.śivālayanirmāṇasthāpanadīpikāyāṃ annapūrṇeśvarīpratiṣṭhāvidhi.
34.Page 277 - 280.daśāyudhapratiṣṭhāvidhi (śivālayanirmāṇasthāpanadīpikā).
35.Page 280 - 285.śivālayanirmāṇasthāpanadīpikāyāṃ śarabheśapratiṣṭhāvidhi.
36.Page 285 - 289.śivālayanirmāṇasthāpanadīpikāyāṃ citraberapratiṣṭhāvidhi.
37.Page 289 - 296.śivālayanirmāṇasthāpanadīpikāyāṃ sthūpipratiṣṭhāvidhi.
38.Page 296 - 300.dīptāgame maṇṭapasaṃprikṣaṇavidhi.
See more

Manuscript Beginning

Page - 1, l - 1; pratiṣṭhāvidhiḥ॥ dīptāgame pīṭhalakṣaṇavidhiḥ॥ śilāsaṃgrahaṇam। hariḥ om॥ athātaḥ saṃpravakṣyāmi śivaliṅgasya sakṣaṇam। sthāvaraṃ jaṅgamañcaiva dvividhaṃ liṅgamucyate। śilāmayantu yadrūpaṃ brahmaviṣṇuharairyutam। trisūtramukulaṃ yuktaṃ sthāvaraṃ liṅgamucyate॥

Manuscript Ending

Page - 300, l - 7; śivaṃ saṃpūjyavidhivat praṇipatyakṣamāpayet। āsthānaṃ kārayettasmāt pariveṣṭakramānvitam। tasminsaukhyaṃ prakartavyaṃ tatomaṅgalavācakaiḥ। bhaktānāṃ paricārāṇāṃ bhakṣyādīni pradāpayet॥ iti dīptaśāstre pratiṣṭhātantre maṇṭapaprokṣaṇaḥ paṭalaḥ pañcaviṃśatiḥ।

Catalog Entry Status

Complete

Key

transcripts_000279

Reuse

License

Cite as

Pratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372864