Vāruṇapaddhativyākhyāna
Manuscript No.
T0143
Title Alternate Script
वारुणपद्धतिव्याख्यान
Subject Description
Language
Script
Commentary Alternate Script
वारुणपद्धतिवृत्ति
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Damaged
Manuscript Extent
[Complete]
Folios in Text
58
Folio Range of Text
1 - 58
No. of Divisions in Text
2
Title of Divisions in Text
prakaraṇa
Lines per Side
21
Folios in Bundle
58+1=59
Width
22 cm
Length
34 cm
Bundle No.
T0143
Miscellaneous Notes
Copied from the MS belonging to the GOML, Madras, No. R 14871 [RC No. 1025/52 (57)]. There is an extra sheet with notes and contents
Text Contents
1.Page 1 - 30.dīkṣā prakaraṇam.
2.Page 30 - 58.pratiṣṭhā prakaraṇam.
See more
Manuscript Beginning
Page - 1, l - 1; om। varuṇapaddhativyākhyānam। hariḥ om। bījannidāyajanamatha vā pravṛtteryatprayojanam। taduktyā jñāyatesamyak tatvaṃ dīkṣāpratiṣṭhayoḥ॥ tatrādautāvacchrīvaruṇaḥ-- prāripsitaṃ vastu nidarśayitā sarvātmānaṃ maṅgalamabhīṣṭadevatārūpaṃ vastu puraskṛtya namaskṛtya ācāryaparaṃparānuṣṭhīyamānasya śiṣṭācārasya svātmanyapi kalāstutirāvedyate।
Manuscript Ending
Page - 58, l - 9; etadbījadvayaṃ dīkṣāpratiṣṭhālatayordvayoḥ saṃgṛhya deśikaiḥ kāletanniṣpattisamīhayā ityāharadgranthaśatadvayīṃ saśrīsomabhṛdgururāgamebhyaḥ। kāle jhaṭityekataraṃ tattadbījadvayaṃ śrīvaruṇābhidhānaḥ। iti bhaṭṭaśivottamakṛtau pratiṣṭhāvivekaprakaraṇaṃ dvitīyakam। । hariḥ om। śubham astu।
Catalog Entry Status
Complete
Key
transcripts_000288
Reuse
License
Cite as
Vāruṇapaddhativyākhyāna,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372873
Commentary