Īśānaśivācāryapaddhati
Manuscript No.
T0149
Title Alternate Script
ईशानशिवाचार्यपद्धति
Subject Description
Language
Script
Scribe
S. Sambandham
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
205
Folio Range of Text
1 - 205
Title of Divisions in Text
vidhi
Lines per Side
21
Folios in Bundle
205+2=207
Width
22 cm
Length
34 cm
Bundle No.
T0149
Miscellaneous Notes
This transcript is said to have been copied from a MS belonging to S. Sambandha Gurukkal, Mylapore, Madras which is as same as ACC. No. 9 (palm-leaf) Agamavimarsa mandali, 17/A, V.S.V. Koil st, Mylapore, Madras. This text take quotations from various āgama-s to enrigh the text. Further, it is yet to be decided whether the expression aṣṭādaśakriyā and the title pratiṣṭhākriyādīpikā are the synonyms of the pratiṣṭhādīpikā of īśānaśivācārya. There are two contents page at the beginning of the bundle
Text Contents
1.uttarasvāyambhuve rakṣoghnahavanavidhipaṭala.
2.sūkṣmepratiṣṭhātantregrāmaśāntividhipaṭala.
3.aṅkurārpaṇavidhi (pratiṣṭhādarpaṇa).
4.aṣṭādaśakriyāyāṃ nayanonmīlanavidhi.
5.aṣṭādaśakriyāyāṃ pratimāśuddhiḥ.
6.aṣṭādaśakriyāyāṃ rakṣābandhanavidhi.
7.aṣṭādaśakriyāyāṃ vāstupūjāvidhi.
8.aṣṭādaśakriyāyāṃ pañcagavyavidhi.
9.aṣṭādaśakriyāyāṃ maṇṭapanirmāṇavidhi.
10.aṣṭādaśakriyāyāṃ yāgapūjāvidhi.
See more
Manuscript Beginning
Page - 1, l - 1; īśānaśivācāryapaddhatiḥ śivāyanamaḥ guravenamaḥ॥ athavakṣye viśeṣeṇa praveśabalimadya vai। yakṣarākṣasabhūtāśca piśācābrahmarākṣasāḥ॥ kālikāśca śaralyāśca asaṃkhyāgauravādayaḥ। grāmālayādivāstūnāṃ śūnyasthān viśeṣataḥ॥
Manuscript Ending
Page - 205, l - 21; oṃ hāṃ oṣadhīśāyanamaḥ - oṃ hāṃ puṣkarāyanamaḥ - oṃ hāṃ naimiśāyanamaḥ - oṃ hāṃ raivaprabhāyanamaḥ - oṃ hāṃ amareśvarāyanamaḥ - varṇaṃ
Catalog Entry Status
Complete
Key
transcripts_000296
Reuse
License
Cite as
Īśānaśivācāryapaddhati,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372881