Īśānaśivācāryapaddhati

Metadata

Bundle No.

T0149

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā, Paddhati

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000296

License

Type

Manuscript

Manuscript No.

T0149

Title Alternate Script

ईशानशिवाचार्यपद्धति

Language

Script

Scribe

S. Sambandham

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

205

Folio Range of Text

1 - 205

Title of Divisions in Text

vidhi

Lines per Side

21

Folios in Bundle

205+2=207

Width

22 cm

Length

34 cm

Bundle No.

T0149

Miscellaneous Notes

This transcript is said to have been copied from a MS belonging to S. Sambandha Gurukkal, Mylapore, Madras which is as same as ACC. No. 9 (palm-leaf) Agamavimarsa mandali, 17/A, V.S.V. Koil st, Mylapore, Madras. This text take quotations from various āgama-s to enrigh the text. Further, it is yet to be decided whether the expression aṣṭādaśakriyā and the title pratiṣṭhākriyādīpikā are the synonyms of the pratiṣṭhādīpikā of īśānaśivācārya. There are two contents page at the beginning of the bundle

Text Contents

1.uttarasvāyambhuve rakṣoghnahavanavidhipaṭala.
2.sūkṣmepratiṣṭhātantregrāmaśāntividhipaṭala.
3.aṅkurārpaṇavidhi (pratiṣṭhādarpaṇa).
4.aṣṭādaśakriyāyāṃ nayanonmīlanavidhi.
5.aṣṭādaśakriyāyāṃ pratimāśuddhiḥ.
6.aṣṭādaśakriyāyāṃ rakṣābandhanavidhi.
7.aṣṭādaśakriyāyāṃ vāstupūjāvidhi.
8.aṣṭādaśakriyāyāṃ pañcagavyavidhi.
9.aṣṭādaśakriyāyāṃ maṇṭapanirmāṇavidhi.
10.aṣṭādaśakriyāyāṃ yāgapūjāvidhi.
See more

Manuscript Beginning

Page - 1, l - 1; īśānaśivācāryapaddhatiḥ śivāyanamaḥ guravenamaḥ॥ athavakṣye viśeṣeṇa praveśabalimadya vai। yakṣarākṣasabhūtāśca piśācābrahmarākṣasāḥ॥ kālikāśca śaralyāśca asaṃkhyāgauravādayaḥ। grāmālayādivāstūnāṃ śūnyasthān viśeṣataḥ॥

Manuscript Ending

Page - 205, l - 21; oṃ hāṃ oṣadhīśāyanamaḥ - oṃ hāṃ puṣkarāyanamaḥ - oṃ hāṃ naimiśāyanamaḥ - oṃ hāṃ raivaprabhāyanamaḥ - oṃ hāṃ amareśvarāyanamaḥ - varṇaṃ

Catalog Entry Status

Complete

Key

transcripts_000296

Reuse

License

Cite as

Īśānaśivācāryapaddhati, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372881