Svāyambhuvāgama

Metadata

Bundle No.

T0154

Subject

Śaiva, Śaivasiddhānta, Āgama, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000302

License

Type

Manuscript

Manuscript No.

T0154

Title Alternate Script

स्वायम्भुवागम

Uniform Title

Svāyambhuva

Subject Description

Language

Script

Scribe

P. B. Seshadri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

11

Folio Range of Text

1 - 11

Title of Divisions in Text

paṭala

Lines per Side

12

Folios in Bundle

11

Width

22 cm

Length

34 cm

Bundle No.

T0154

Miscellaneous Notes

Copied from a MS belonging to C. Swaminatha Gurukkal, Thambuchetty street, Madras. This text has only ṛṣisthāpanavidhi paṭala

Text Contents

1.Page 1.ṛṣisthāpanaphalam.
2.Page 1.ṛṣisthāpanasthalam.
3.Page 1.yāgaśālā tatbhedāśca.
4.Page 1.kuṇḍasaṃkhyā.
5.Page 2.kuṇḍākārāḥ.
6.Page 2.kuṇḍapramāṇa, mekhalāpramāṇa.
7.Page 3.maṇṭapālaṃkāra.
8.Page 3.dvārāṇi, vighneśapūjā, bimbābhiṣeka, anujñā etc.,.
9.Page 4.vādyaka(ara) niyogaḥ.
10.Page 4.yāgaśālapraveśa, pūrṇāhutiḥ.
11.Page 4.dvitīyadivase maṇṭapārādhanam.
12.Page 4.yāgapūjā, adhivāsaḥ, jalādhivāsaḥ, dhānyādhivāsaḥ.
13.Page 4.nayanonmīlana, grāmapradakṣiṇa, śayanārohaṇa, ādhārasthāpana, ratnanyāsa, yantrasthāpana.
14.Page 5.bimbasthāpana, aṣṭabandhana, bimbaśuddhi, bimbanyāsa, sparśāhuti.
15.Page 6.daśadānādi, kumbhābhiṣeka kalāyojana.
16.Page 7.ṛṣīṇāṃ sthāpanakramaḥ diśaḥ āvaraṇaṃ ṛṣīṇāṃ nāmāni.
17.Page 8.ṛṣīṇāmalaṃkārāḥ, ṛṣipatnyaḥ.
18.Page 9.āvaraṇa, astra, śakti, alaṃkāra akaṇḍadīpāropa.
19.Page 10.janebhyaḥ ṛṣidarśanaṃ mahābhiṣeka, cūrṇotsava ācāryapūjā, ācāryadakṣiṇā etc.,.
20.Page 11.samāptiḥ.
See more

Manuscript Beginning

Page - 1, l - 1; śrīsvāyambhuvāgame ṛṣisthāpanavidhiḥ। athavakṣye viśeṣeṇa ṛṣīṇāṃ sthāpanaṃ śṛṇu। aṣṭāṃgayogasiddhyarthaṃ āyurārogyavṛddhitam॥ agastyādi ṛṣīṇāñca svapatnyāsahitaṃ tathā। devālaye śivārāme maṭhe vā sthāpanaṃ kuru॥

Manuscript Ending

Page - 10, l - 12; caṇḍayāgaṃ tataḥ kṛtvā mahotsavaṃ tataḥ param। ityuktavatkrameṇaiva ṛṣisthāpanamuttamam। yaḥ karoti mahātmā ca sa puṇyāṃgatimāpnuyāt॥ aihikāmuṣmikaṃ prāpya śivaloke mahīyate। iti svāyaṃbhuve ṛṣisthāpanavidhipaṭalaḥ। ॥saṃpūrṇam॥

BIbliography

Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat

Catalog Entry Status

Complete

Key

transcripts_000302

Reuse

License

Cite as

Svāyambhuvāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372887