Mahābhāṣyapradīpodyotana

Metadata

Bundle No.

T0155A
T0155B
T0155C
T0155D
T0155E
T0155F
T0155G

Subject

Vyākaraṇa, Mahābhāṣya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000303

License

Type

Manuscript

Manuscript No.

T0155A
T0155B
T0155C
T0155D
T0155E
T0155F
T0155G

Title Alternate Script

महाभाष्यप्रदीपोद्योतन

Subject Description

Language

Script

Material

Condition

Badly damaged

Manuscript Extent

Complete

Folios in Text

3668

Folio Range of Text

1 - 3668

Lines per Side

17

Folios in Bundle

3668

Width

22 cm

Length

34 cm

Bundle No.

T0155A
T0155B
T0155C
T0155D
T0155E
T0155F
T0155G

Miscellaneous Notes

Copied from a MS belonging to the Adyar Library, Madras, No. 64795. The total text folios has been divided into 7 bundles for the convenience of handling. The portion of the text i.e. 6th adhyāya 1st pāda 4th āhnika from the sūtra ekaḥpūrvaparayoḥ up to the end of the 6th āhnika is not available in this present manuscript for that, that portion has been copied and added from the manuscript brought from Baroda ḷ, for that added portion page numbers given as - 2295-1 to 2295-91 in bundle IV. A note follows at the end of the transcript as:- transcribed from a MS of Pullaya Viraramasastrigaru, Mungondagraharam, Godavari Dt, in 1916-17, copied by N. Ramachandra Bhatt from the transcript belonging to the GOML, Madras, No. R 2248, 02/06/1941. The portions copied from the transcript of Government Oriental MSS Library, Adhyaya 3 padas 3&4, Adh. 4 complete, Adh. 5 complete, Adh. 6 complete, Adh. 7 complete, Adh. 8 (latter half of the 2nd Anhika of the 1st pāda & 2, 3 &4 padas)

Manuscript Beginning

Page - 1, l - 1; śrīḥ mahābhāṣyapradīpodyotanam॥ prathamādhyāyaḥ॥ prathamaḥ pādaḥ॥ prathamāhnikam॥ śrīgurave namaḥ॥ śivayoḥ śāśvataikatvaṃ tanotu śubhasantatim। nidarśayitumadvaitaṃ bhajatāmivasaṅgatam। śrīśeṣavīreśvarapaṇḍitendram śeṣayitaṃ śeṣavaco viśeṣe। sarveṣutantreṣu ca kartṛtulyaṃ vandemahābhāṣyaguruṃ mamāgryam। mahābhāṣyapradīpasya kṛtsnasyodyotanaṃ mayā। kriyate padavākyārtha tātparyasya vivecanāt॥ sarvakāramiti। sarvasvarūpam। sarvopādānamiti yāvat।

Manuscript Ending

Page - 3667, l - 5; ata āha tatra ṣaṇṇāmiti। jātipakṣe sthāninyekaśeṣābhāve'pi āntaratamyādeva ṣaṇṇāmādeśānāṃ ṣaṭsthāninovyavasthayā bhaviṣyantīti sthānyekaśeṣo bhinnakālanivṛtyartha eveti bhāvaḥ॥ iti śrīmahopādyāyādvaitavidyācārya śrīmadrāghavasomayājikulāvataṃsa śrītirumalācāryavaryasya sūnoḥ annaṃbhaṭṭasya kṛtau śrīmanmahābhāṣyapradīpodyotane aṣṭamasyādyāyasyacaturthepāde prathamamāhnikam॥ ॥ pādaśca samāpto'dhyāyaśca mukkāmalānvayājjāto lakṣmīpati budhaḥ sphuṭam। pradīpodyotanaṃ samyak lilekha viduṣāṃ mude॥ ॥saṃpūrṇaścāyaṃ granthaḥ॥

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_000303

Reuse

License

Cite as

Mahābhāṣyapradīpodyotana, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372888