Mahāviśvakarmya
Manuscript No.
T0167
                                Title Alternate Script
महाविश्वकर्म्य
                                Subject Description
Script
Scribe
V. Krishnamachari
                                Date of Manuscript
20/05/1966
                                Material
Condition
Good
                                Manuscript Extent
Complete
                                Folios in Text
231
                                Folio Range of Text
1 - 231
                                Title of Divisions in Text
adhyāya
                                Lines per Side
16
                                Folios in Bundle
231+4+9+9+253
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0167
                                Miscellaneous Notes
Copied from a MS belonging to Madurai. Here and there some explanations were given in Tamil. There are 22 pages of contents (three versions, two detailed) are given at the beginning of the bundle
                                Text Contents
1.Page 1 - 6.mahāviśvakarmye prathamo'dhyāyaḥ.
                                            2.Page 7 - 11.mahāviśvakarmye dvitīyodhyāyaḥ.
                                            3.Page 12 - 17.mahāviśvakarmye sthapatilakṣaṇam tṛtīyodhyāyaḥ.
                                            4.Page 17 - 21.mahāviśvakarmye sarvapratiṣṭhā (nāma)caturtho'dhyāyaḥ.
                                            5.Page 21 - 30.mahāviśvakarmye pañcamodhyāyaḥ.
                                            6.Page 30 - 72.mahāviśvakarmye pratimālakṣaṇavidhānaṃnāma aṣṭamo'dhyāyaḥ.
                                            7.Page 73 - 88.mahāviśvakarmye pīṭhalakṣaṇavidhāne saptamo'dhyāyaḥ.
                                            8.Page 88 - 117.mahāviśvakarmye pratiṣṭhātantre'ṣṭamodhyāyaḥ.
                                            9.Page 118 - 121.mahāviśvakarmye namamodhyāyaḥ.
                                            10.Page 121 - 172.mahāviśvakarmye daśamaikādaśo'dhyāyau.
                                            11.Page 172 - 207.mahāviśvakarmye dvādaśo'dhyāyaḥ.
                                            12.Page 207 - 226.mahāviśvakarmye pratiṣṭhāvidhāno nāma trayodaśo'dhyāyaḥ.
                                            13.Page 227 - 231.mahāviśvakarmye pratiṣṭhātantrevidhāno nāmacaturdaśo'dhyāyaḥ.
                                        See more
                    Manuscript Beginning
Page - 1, l - 1; hariḥ om śubham astu gurubhyo namaḥ mahāviśvakarmyam kailāsaśikhare ramye nānāratnasamākule। nānāmṛgagaṇākīrṇe nānāpakṣi samākule॥ nānāmṛgagaṇākīrṇe nānāpakṣisamākule॥ nānāsvarābhilaṣite nānāsuragaṇānvite। nānāvṛkṣobhirājīnyai nānāpadme samākule॥
                                Manuscript Ending
Page - 231, l - 1; gajaṃ kumbhasamaṃ kuryāt pṛṣṭabhāgaṃ sruvasya cā। daṃḍamūlaṃgrayorgandhirbhavetkiṃkiṇibhūṣitā। sṛvasyavidhirākhyātaṃ kīrtyantemaṇḍalantathā। sṛksṛvalakṣaṇamevantu - - - iti mahāviśvakarmye pratiṣṭhātantre vidhāno nāma caturdaśo'dhyāyaḥ। hariḥ oṃ sampūrṇaṃ śubham astu॥ mu-r-rum॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000317
                                Reuse
License
Cite as
            Mahāviśvakarmya, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/372902        
    
