Mahāviśvakarmya

Metadata

Bundle No.

T0167

Subject

Śilpa

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000317

License

Type

Manuscript

Manuscript No.

T0167

Title Alternate Script

महाविश्वकर्म्य

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

20/05/1966

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

231

Folio Range of Text

1 - 231

Title of Divisions in Text

adhyāya

Lines per Side

16

Folios in Bundle

231+4+9+9+253

Width

22 cm

Length

34 cm

Bundle No.

T0167

Miscellaneous Notes

Copied from a MS belonging to Madurai. Here and there some explanations were given in Tamil. There are 22 pages of contents (three versions, two detailed) are given at the beginning of the bundle

Text Contents

1.Page 1 - 6.mahāviśvakarmye prathamo'dhyāyaḥ.
2.Page 7 - 11.mahāviśvakarmye dvitīyodhyāyaḥ.
3.Page 12 - 17.mahāviśvakarmye sthapatilakṣaṇam tṛtīyodhyāyaḥ.
4.Page 17 - 21.mahāviśvakarmye sarvapratiṣṭhā (nāma)caturtho'dhyāyaḥ.
5.Page 21 - 30.mahāviśvakarmye pañcamodhyāyaḥ.
6.Page 30 - 72.mahāviśvakarmye pratimālakṣaṇavidhānaṃnāma aṣṭamo'dhyāyaḥ.
7.Page 73 - 88.mahāviśvakarmye pīṭhalakṣaṇavidhāne saptamo'dhyāyaḥ.
8.Page 88 - 117.mahāviśvakarmye pratiṣṭhātantre'ṣṭamodhyāyaḥ.
9.Page 118 - 121.mahāviśvakarmye namamodhyāyaḥ.
10.Page 121 - 172.mahāviśvakarmye daśamaikādaśo'dhyāyau.
11.Page 172 - 207.mahāviśvakarmye dvādaśo'dhyāyaḥ.
12.Page 207 - 226.mahāviśvakarmye pratiṣṭhāvidhāno nāma trayodaśo'dhyāyaḥ.
13.Page 227 - 231.mahāviśvakarmye pratiṣṭhātantrevidhāno nāmacaturdaśo'dhyāyaḥ.
See more

Manuscript Beginning

Page - 1, l - 1; hariḥ om śubham astu gurubhyo namaḥ mahāviśvakarmyam kailāsaśikhare ramye nānāratnasamākule। nānāmṛgagaṇākīrṇe nānāpakṣi samākule॥ nānāmṛgagaṇākīrṇe nānāpakṣisamākule॥ nānāsvarābhilaṣite nānāsuragaṇānvite। nānāvṛkṣobhirājīnyai nānāpadme samākule॥

Manuscript Ending

Page - 231, l - 1; gajaṃ kumbhasamaṃ kuryāt pṛṣṭabhāgaṃ sruvasya cā। daṃḍamūlaṃgrayorgandhirbhavetkiṃkiṇibhūṣitā। sṛvasyavidhirākhyātaṃ kīrtyantemaṇḍalantathā। sṛksṛvalakṣaṇamevantu - - - iti mahāviśvakarmye pratiṣṭhātantre vidhāno nāma caturdaśo'dhyāyaḥ। hariḥ oṃ sampūrṇaṃ śubham astu॥ mu-r-rum॥

Catalog Entry Status

Complete

Key

transcripts_000317

Reuse

License

Cite as

Mahāviśvakarmya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372902