Nārāyaṇopaniṣat
Manuscript No.
T0169b
Title Alternate Script
नारायणोपनिषत्
Language
Script
Scribe
S. Venkatraman
Date of Manuscript
18/05/1966
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
5
Folio Range of Text
62 - 66
Lines per Side
12
Folios in Bundle
397+18+2=417
Width
22 cm
Length
34 cm
Bundle No.
T0169
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Madurai. This upaniṣat has been assigned to four vedas viz. ṛg, yajus, sāma and atharvaṇa
Manuscript Beginning
Page - 62, l - 1; nārāyaṇopaniṣat - ṛgvedaśirasi॥ om atha puruṣohavai nārāyaṇokāmayata prajāsṛjeyeti। nārāyaṇātprāṇo jāyate। manassarvendriyāṇi ca khaṃ vāyujyotīrāpaḥ pṛthivī viśvasya dhāriṇī।
Manuscript Ending
Page - 65, l - 12; mādhyandinamādityābhimukhodhīyānaḥ pañcapātakopapātakātpramucyate। sarvavedapārāyaṇapuṇyaṃ labhate। nārāyaṇa sāyujyamavāpnoti। nārāyaṇasāyujyamavāpnoti। ya evaṃ veda ityupaniṣat॥ hariḥ om॥ śubham astu॥
BIbliography
Printed under the title: Nārāyaṇopaniṣat in vaiṣṇava upaniṣadaḥ - The Vaiṣṇava Upaniṣads with the commentary of Upaniṣadbrahmendra, ed. A. Mahadeva Sastri, pub. The Adyar Library, Madras, 1953
Catalog Entry Status
Complete
Key
transcripts_000320
Reuse
License
Cite as
Nārāyaṇopaniṣat,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372905