Śaivasiddhāntasaṅgraha

Metadata

Bundle No.

T0172

Subject

Śaiva, Śaivasiddhānta, Kriyā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000324

License

Type

Manuscript

Manuscript No.

T0172

Title Alternate Script

शैवसिद्धान्तसङ्ग्रह

Subject Description

Language

Script

Scribe

M.S. Ramamoorthy

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

340

Folio Range of Text

1 - 340

No. of Divisions in Text

4

Title of Divisions in Text

paṭala

Lines per Side

18

Folios in Bundle

340

Width

22 cm

Length

34 cm

Bundle No.

T0172

Miscellaneous Notes

Copied from a MS belonging to Siva Sree Elukarai nāttu nambi Sadāsiva pandita Sivacharya, Mathādhipati, Tirucchengodu

Text Contents

1.Page 1 - 4.upodghātaḥ.
2.Page 4 - 58.śivapūjāphalaṃ śaucācamanasnāna vidhi (prathama).
3.Page 58 - 76.sūryapūjāvidhi (dvitīya).
4.Page 76 - 340.śivapūjāvidhi (tṛtīya).
See more

Manuscript Beginning

Page - 1, l - 1; śaivasiddhāntasaṃgrahe - āhnīkakāṇḍa prathamaḥ paṭalaḥ ॥ śivamayam॥ śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye। āhnīke - tantre saṃgṛhya sarvāṃścakriyāṃ kuryāt śivasya tu। vātule - anuktamanyatogrāhyaṃ buddhyā tasyārhasaṃgrahe। makuṭe - upabhedāḥ kramatproktās saptottaraśatadvayam॥ kāmike - kevalaṃ yajanaṃ proktamupabhedairviśeṣataḥ॥

Manuscript Ending

Page - 340, l - 12; sūkṣmāgame sarvadravyasamāyuktaṃ havyavāheti homayet। jayādirabhyādhānañca rāṣṭrabhṛcca kramāddhunet। midāhutiñcakūṣmāṇḍaṃ prāyaścittāhutiṃ caret। yadasya kāraṇe ceti hutvā pūrṇāhutiṃ caret। jayādirabhyādānañca - - - ॥ asamāpto'yaṃ granthaḥ॥

Catalog Entry Status

Complete

Key

transcripts_000324

Reuse

License

Cite as

Śaivasiddhāntasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372909