Sakalāgamaprāyaścitta

Metadata

Bundle No.

T0181

Subject

Śaiva, Śaivasiddhānta, Prāyaścitta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000334

License

Type

Manuscript

Manuscript No.

T0181

Title Alternate Script

सकलागमप्रायश्चित्त

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

258

Folio Range of Text

1 - 258

Lines per Side

23

Folios in Bundle

258+2=260

Width

22 cm

Length

34 cm

Bundle No.

T0181

Miscellaneous Notes

Copied from a MS belonging to Kailasa Bhattar, Tirunelveli. There are two extra pages at the beginning of the bundle. One with contents and one with title page

Text Contents

1.Page 1-31.aṣṭāviṃśatyāgamanityotsavaprāyaścittaviśeṣaḥ.
2.Page 31-244.sakalāgamaprāyaścittam.
3.Page 244-258.prāyaścittakālavyavasthādi.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ sakalāgamaprāyaścittam॥ hariḥ om॥ śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prasannavadanaṃ dhyāyet sarvavighnopaśāntaye॥ vakṣye sarvāgamaproktaṃ prāyaścittaṃ vidhānataḥ। prāyovasānakaṃ proktaṃ cittaṃ tasya vimocanam॥ avasānasya sandhānaṃ prāyaścittamudīritam॥

Manuscript Ending

Page - 258, l - 17; pañcaśuddhiṃ tataḥ kuryādyānaśeṣaṃ krameṇa tu। karṣaṇānte viśeṣeṇa snapanaiśśāntihomayuk। bahurūpadvayaṃ caiva hunet pāśupataṃ śatam। aṃśumān॥ yānakālerathādīnāṃ paṅge bhaṅge bhavettataḥ। sandhānayogyaṃ sandhānaṃ kṛtvā śāntiṃ samācaret॥ ayogyaṃ - - -

Catalog Entry Status

Complete

Key

transcripts_000334

Reuse

License

Cite as

Sakalāgamaprāyaścitta, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372919