Śivaliṅgapratiṣṭhā
Manuscript No.
T0197
Title Alternate Script
शिवलिङ्गप्रतिष्ठा
Subject Description
Language
Script
Scribe
T. V. Subrahmaṇya Sastri
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
90
Folio Range of Text
1 - 90
Lines per Side
23
Folios in Bundle
90+1=91
Width
22 cm
Length
34 cm
Bundle No.
T0197
Miscellaneous Notes
Copied from a MS belonging to Kailasa Bhattar, Tirunelveli. One title page at the beginning of the text
Manuscript Beginning
Page - 1, l - 1; hariḥ om ॥ śivaliṅgapratiṣṭhā॥ tatva - - - । - - - vakṣye saṃkṣepeṇa yathā - - - ॥ loha ratna śilā dhātu su - - - dārubhiḥ। pratimāṃ kārayitvā tu pratiṣṭhāmārabhet sudhīḥ॥ tatra tāvat vidhivat saṃskṛta liṅgaprati(mā)viśeṣaṇaliṅgannasthitiḥ pañcavidhāḥ pratiṣṭhai। sthāpanaṃ sthitasthāpanaṃ utthāpanaṃ āsthāpanaṃ iti। tatra jñā - - - svarūpe liṅge kriyāśakti svarūpasya pīṭhasya vidhinā yogaḥ pratiṣṭhāsyāt।
Manuscript Ending
Page - 89, l - 20; anyatrayāgaśālāyāṃ adhivāsanamācaret। pratiṣṭhārthañca kuṇḍeṣu maṇḍape ca viśeṣataḥ। śuddhiṃ vidhāya puṇyāhaprokṣaṇādikamācaret। pratyekamutsavasyāpi vāstuhomaṃ samācaret॥ gurave dakṣiṇāṃ dadyāt yathokta vidhinā ca vai॥ ॥ śubham astu॥
Catalog Entry Status
Complete
Key
transcripts_000355
Reuse
License
Cite as
Śivaliṅgapratiṣṭhā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372940