Śivaliṅgapratiṣṭhā

Metadata

Bundle No.

T0197

Subject

Śaiva, Śaivasiddhānta, Kriyā, Pratiṣṭhā, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000355

License

Type

Manuscript

Manuscript No.

T0197

Title Alternate Script

शिवलिङ्गप्रतिष्ठा

Language

Script

Scribe

T. V. Subrahmaṇya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

90

Folio Range of Text

1 - 90

Lines per Side

23

Folios in Bundle

90+1=91

Width

22 cm

Length

34 cm

Bundle No.

T0197

Miscellaneous Notes

Copied from a MS belonging to Kailasa Bhattar, Tirunelveli. One title page at the beginning of the text

Manuscript Beginning

Page - 1, l - 1; hariḥ om ॥ śivaliṅgapratiṣṭhā॥ tatva - - - । - - - vakṣye saṃkṣepeṇa yathā - - - ॥ loha ratna śilā dhātu su - - - dārubhiḥ। pratimāṃ kārayitvā tu pratiṣṭhāmārabhet sudhīḥ॥ tatra tāvat vidhivat saṃskṛta liṅgaprati(mā)viśeṣaṇaliṅgannasthitiḥ pañcavidhāḥ pratiṣṭhai। sthāpanaṃ sthitasthāpanaṃ utthāpanaṃ āsthāpanaṃ iti। tatra jñā - - - svarūpe liṅge kriyāśakti svarūpasya pīṭhasya vidhinā yogaḥ pratiṣṭhāsyāt।

Manuscript Ending

Page - 89, l - 20; anyatrayāgaśālāyāṃ adhivāsanamācaret। pratiṣṭhārthañca kuṇḍeṣu maṇḍape ca viśeṣataḥ। śuddhiṃ vidhāya puṇyāhaprokṣaṇādikamācaret। pratyekamutsavasyāpi vāstuhomaṃ samācaret॥ gurave dakṣiṇāṃ dadyāt yathokta vidhinā ca vai॥ ॥ śubham astu॥

Catalog Entry Status

Complete

Key

transcripts_000355

Reuse

License

Cite as

Śivaliṅgapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372940