Sakalāgamasārasaṅgraha

Metadata

Bundle No.

T0199

Subject

Śaiva, Śaivasiddhānta, Āgamavacana

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000357

License

Type

Manuscript

Manuscript No.

T0199

Title Alternate Script

सकलागमसारसङ्ग्रह

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

199

Folio Range of Text

1 - 199

Lines per Side

23

Folios in Bundle

199+7=206

Width

22 cm

Length

34 cm

Bundle No.

T0199

Miscellaneous Notes

Copied from a MS belonging to Kailasa Bhattar, Tirunelveli. There are seven pages of sources for this text are given at the beginning of the bundle

Manuscript Beginning

Page - 1, l - 1; ॥ sakalāgamasārasaṅgrahaḥ॥ vāgīśādyāssumanasa ssarvārthānām upakrame। yaṃ natvā kṛtakṛtyāstu taṃ namāmi gajānanam। namaḥ śivāyaśaktyai ca bindave śāśvatāya ca। gurave ca gaṇeśāya kārtikeyāya dhīmate॥ somaśambhau॥ purassuptvā samutthāya prātaḥ saṃcintya śaṅkaram। yathoddiṣṭaṃ kriyākāṇḍaṃ sarvaṃ pratyahamācaret।

Manuscript Ending

Page - 199, l - 13; pūrṇāhutiñcaśirasā mūrtihomamiti smṛtam। tasmātsarvaprayatnena prāyaścittaṃ samācaret। prāyaścittaṃ vinākāri rājarāṣṭraṃ vinaśyati। noktaṃ ced agnikāryaṃ vā śāntihomena śāmyati॥ ॥ iti kāraṇe pratiṣṭhā tantre sarvaprāyaścittavidhipaṭalaḥ॥ hariḥ om। śubham astu। ivai arikāpaṭṭa-ra sukhasta likhitam॥

Catalog Entry Status

Complete

Key

transcripts_000357

Reuse

License

Cite as

Sakalāgamasārasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 7th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/372942