Mahābhāṣyapradīpavivaraṇa

Metadata

Bundle No.

T0228

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000423

License

Type

Manuscript

Manuscript No.

T0228

Title Alternate Script

महाभाष्यप्रदीपविवरण

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

188

Folio Range of Text

1 - 188

Lines per Side

20

Folios in Bundle

188

Width

22 cm

Length

34 cm

Bundle No.

T0228

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 2966

Manuscript Beginning

Page - 1, l - 1; ॥ śrīḥ॥ ॥ hariḥ om॥ ॥ avighnam astu॥ ॥ mahābhāṣyapradīpa vivaraṇam॥ goṣutātyeṣu kṛteṣu sādhutvasya siddhatvāt punarāṅgatātyaṃ na bhavatītīṣṭaṃ siddhimiti kiṅitica। kiṅitīti parasaptamyāṃ satyāṃ tannimittagrahaṇasya kartavyatā iti pratipādayituṃ tatsaṃbhavamāha - ika ityanuvartata iti। nanu vacanasāmarthyādyavahitasyāpi bhavatu niṣedha ityāśaṅkā nirāsāyāha - citaṃstutamityādāveveti।

Manuscript Ending

Page - 188, l - 12; adhikāragati sūtre ityuktārthasaṃgrahaślokaḥ। viśeṣāyeti। sāṃkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarā ityādi viśeṣaviṣayepi siddhyarthamityarthaḥ। yadvā aviśeṣāya gauṇa mukhyayor aviśeṣeṇa kārya pravṛtyartham ityarthaḥ॥ ॥ iti śrīnārāyaṇīye śrīmanmahābhāṣyapradīpavivaraṇe prathamasyādhyāyasya tṛtīyepāde prathamamāhnikam॥

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_000423

Reuse

License

Cite as

Mahābhāṣyapradīpavivaraṇa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373008