Mahābhāṣyapradīpavivaraṇa
Manuscript No.
T0228
Title Alternate Script
महाभाष्यप्रदीपविवरण
Subject Description
Language
Script
Scribe
T. V. Subrahmanya Sastri
Material
Condition
Good
Manuscript Extent
Incomplete
Folios in Text
188
Folio Range of Text
1 - 188
Lines per Side
20
Folios in Bundle
188
Width
22 cm
Length
34 cm
Bundle No.
T0228
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 2966
Manuscript Beginning
Page - 1, l - 1; ॥ śrīḥ॥ ॥ hariḥ om॥ ॥ avighnam astu॥ ॥ mahābhāṣyapradīpa vivaraṇam॥ goṣutātyeṣu kṛteṣu sādhutvasya siddhatvāt punarāṅgatātyaṃ na bhavatītīṣṭaṃ siddhimiti kiṅitica। kiṅitīti parasaptamyāṃ satyāṃ tannimittagrahaṇasya kartavyatā iti pratipādayituṃ tatsaṃbhavamāha - ika ityanuvartata iti। nanu vacanasāmarthyādyavahitasyāpi bhavatu niṣedha ityāśaṅkā nirāsāyāha - citaṃstutamityādāveveti।
Manuscript Ending
Page - 188, l - 12; adhikāragati sūtre ityuktārthasaṃgrahaślokaḥ। viśeṣāyeti। sāṃkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarā ityādi viśeṣaviṣayepi siddhyarthamityarthaḥ। yadvā aviśeṣāya gauṇa mukhyayor aviśeṣeṇa kārya pravṛtyartham ityarthaḥ॥ ॥ iti śrīnārāyaṇīye śrīmanmahābhāṣyapradīpavivaraṇe prathamasyādhyāyasya tṛtīyepāde prathamamāhnikam॥
BIbliography
Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣya Pradīpa Vyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973
Catalog Entry Status
Complete
Key
transcripts_000423
Reuse
License
Cite as
Mahābhāṣyapradīpavivaraṇa,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373008