Prāyaścitta
Manuscript No.
T0232b
                                Title Alternate Script
प्रायश्चित्त
                                Subject Description
Language
Script
Scribe
V. Krishnamachari
                                Date of Manuscript
1967
                                Material
Condition
Good
                                Manuscript Extent
[Complete]
                                Folios in Text
121
                                Folio Range of Text
206 - 327
                                Lines per Side
17
                                Folios in Bundle
327+30=357
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0232
                                Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Sivasri Rajamani Gurukkal, Perumberkandikai, Madurantakam Tk
                                Manuscript Beginning
Page - 206, l - 1; ॥ hariḥ om॥ ॥ śubham astu॥ ॥ śivamayam॥ aṃśumattantre parārthanityapūjāprāyaścittam। prāyaścittārthaṃ, prāyaścittavidhiṃ vakṣye śrūyatāṃ ravisattamaḥ। prāyovināśamityuktaṃ cittaṃ sandhānamucyate। vināśasya tu sandhānaṃ prāyaścittamiti smṛtam॥
                                Manuscript Ending
Page - 327, l - 6; madhye kṣīrantu saṃsthāpya tatpūrve dadhirucyate। dakṣiṇe tu ghṛtaṃ sthāpya gomūtramuttarenyaset। gomayaṃ paścimenyasya sṛṣṭinyāsakrameṇa tu। analaniṛṛtirvāyvīśakoṇeṣu viṣthāmalakarajanitoyaṃ sthāpayetpañcagavyam॥ arghyadravyam॥ āpaḥ kṣīrakuśāgrāṇi yavasiddhārthataṇḍulān। tilañca kusumāṣṭāṅgamarghyaṃ saṃsādya pātrake॥
                                Catalog Entry Status
Complete
                                Key
transcripts_000439
                                Reuse
License
Cite as
            Prāyaścitta, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 3rd  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373024        
    
