Dīkṣāprayoga
Manuscript No.
T0233
                                Title Alternate Script
दीक्षाप्रयोग
                                Subject Description
Language
Script
Material
Condition
Good
                                Manuscript Extent
Incomplete
                                Folios in Text
67
                                Folio Range of Text
1 - 67
                                Lines per Side
16
                                Folios in Bundle
67
                                Width
22 cm
                                Length
34 cm
                                Bundle No.
T0233
                                Miscellaneous Notes
Copied from a MS belonging to Sri Venkateswara University Library, Tirupati, No. 4049. The writer mentions - becouse the chapter " ṣaṣṭhīvratasamāpanam " is written in Tamil script I didn't copy
                                Manuscript Beginning
Page - 1, l - 1; dīkṣāprayogaḥ tatasthalikāsāntaṇḍulamāpūrya tadupari tāmbūla bhasmayāṇa nikṣipya śivāmbhasāstreṇa prokṣya sthālikāyāṃ oṃ ātmatatvāya namaḥ akṣataiḥ vidyātatvāya namaḥ bhasmayāre oṃ māyāyai namaḥ bhasitaiḥ lakuṣeśvarāya namaḥ iti gandhādyairarcya।
                                Manuscript Ending
Page - 66, l - 10; yāvat kva catuṣṭayena caturo vedānadhīte vidhiḥ vaikuṇḍāt bhujaṅgendrabhogaśayane yāvat sukhaṃ supyate tāvatvaṃ kulaputrapautrasahite lakṣmīciraṃjīvati। sūtraissaptadaśātmakairubhayato gaurīlatāmāścaryāmadhye vedapadaividikṣudhapadai bhūtāmbujāninyaset। liṅgaṃ paṭṭasarojakanakamalaṃ vīṃ kramāditpadaiḥ pakṣābhūrihaṣaiścakoṇa kalitaiḥ brūtaiḥ padaiḥ sulatā।
                                Catalog Entry Status
Complete
                                Key
transcripts_000440
                                Reuse
License
Cite as
            Dīkṣāprayoga, 
            in Digital Collections, Institut Français de Pondichéry, 
            Transcripts of the Indology Collection, 
            consulted on November, 4th  2025,             https://digitalcollections.ifpindia.org/s/manuscripts/item/373025        
    
