Kriyākramadyotikāvyākhyā
Manuscript No.
T0240
Title Alternate Script
क्रियाक्रमद्योतिकाव्याख्या
Subject Description
Language
Script
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
246
Folio Range of Text
1 - 246
Lines per Side
20
Folios in Bundle
246
Width
22 cm
Length
34 cm
Bundle No.
T0240
Miscellaneous Notes
Copied from a MS belonging to Pañcāpakeśaśivācārya, vedapāṭhaśālā, ammālagrahāram, pañcanadam (Tiruvaiyaru). There are three extra pages at the beginning of the bundle one with title page and two pages of contents (contents are not complete)
Manuscript Beginning
Page - 3, l - 1; śubham astu guhāya namaḥ vande mahāgaṇapatiṃ madanārisūnuṃ vāmorusaṃstha vanitābhujaveṣṭitāṅgam। vallīśapūrvajamabhīṣṭadamāśritānāṃ vāṇīpatipramukhadevagaṇārcitāṅghrim। kāntākaṅkaṇavīkṣitāṅgamamalaṃ kālānavacchedakaṃ kāruṇyātsvapadārcakākhilanṛṇāṃ kāmyapradānodyatam। kāmāṃgakṣayakāraṇaṃ kaliharaṃ kākolabhāsvadgalaṃ kāmākṣīpatimānato'smi satataṃ kāñcīpurīnāyakam॥
Manuscript Ending
Page - 246, l - 10; itthaṃ mantrasannaddhassanasādhaka śarīrarakṣārthaṃ sarvavighnairnānubhūyate। tathoktam- hṛtayāvatpavitrāṇabaddhapaṭṭavadāhitam। śiraścatacchirastrāṇaṃ śirasopariveṣṭanam। cūlikāmastakastrāṇaṃ aṃgatrāṇaṃ ca kaṃkaṭam। kare śastre gṛhīte tu bhīṣaṇaṃ bhaṭavatsthitaḥ। kṣudrāṇāmapradhṛṣyaḥ syāt tākṣyodṛkśravasāmiva। vimalāsanāntaṃ - sthirāsanam। padmāsanāntam - calāsanam। calācalāsanam - ṣaḍutthāsanam। (iti saṃpūrṇam)
Catalog Entry Status
Complete
Key
transcripts_000454
Reuse
License
Cite as
Kriyākramadyotikāvyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373039