Mahābhāṣyapradīpaprakāśa

Metadata

Bundle No.

T0241

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000455

License

Type

Manuscript

Manuscript No.

T0241

Title Alternate Script

महाभाष्यप्रदीपप्रकाश

Author of Text

Pravartakopādhyāya

Author of Text Alternate Script

प्रवर्तकोपाध्याय

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Badly damaged

Manuscript Extent

Incomplete

Folios in Text

268

Folio Range of Text

1 - 268

Lines per Side

20

Folios in Bundle

268

Width

22 cm

Length

34 cm

Bundle No.

T0241

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 1302

Manuscript Beginning

Page - 1, l - 1; ॥śrīmahāgaṇapataye namaḥ॥ ॥mahābhāṣyapradīpaprakāśikā॥ [mātṛkāyāṃ āditaḥ ekādaśapatraparyantaṃ śithilaṃ dṛśyate। ataḥ dvadaśāt patrādārabhya vilikhyate॥] - - - paramparyoktiḥ śiṣyaparamparayā dhāryamāṇa svarūpasya nityasya vedasya kā nāma vyākaraṇena rakṣetyāśaṃkya bhrāntiprāgabhāva paripālanena vyākaraṇasya vedarakṣakatvamiti। lopāgamavarṇavikārajñohīti bhāṣyatātparyamāha - loka iti। bhramaprāptiṃ saṃbhāvayati - - -

Manuscript Ending

Page - 268, l - 8; yuktito'vayavāvayavinostādarthye'pi lokavadihāvayave dṛṣṭe ava - - - loke pūrve pañcālāḥ grāmo dagdha ityādau avayave samudāyarūpāropeṇa vyavahāro'pi iha śāstre mukhyaireva vyavahāra ityā - - - śabdasya lakṣaṇayā śiṣye pravṛttiḥ chatrādibhya iti। pārśvenānyajātītyatra yakopāye pārśvaśabdasya vṛttiḥ। ayaḥ śūla daṇḍājinābhyāmityatrāyaḥ śūla - - -

BIbliography

Printed under the title: Commentaires sur le Mahābhāṣya de Patañjali et le Pradīpa de Kaiyaṭa, Mahābhāṣyapradīpavyākhyānāni, Adhyāya1 Pāda 1 AAhnika 1 - 4, Edition par M.S. Narasimhacharya, Presentation par Pierre-Sylvain Filliozat, Institut Francais D'Indologie, PIFI, No. 51,1 Pondicherry, 1973

Catalog Entry Status

Complete

Key

transcripts_000455

Reuse

License

Cite as

Mahābhāṣyapradīpaprakāśa, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373040