Dhyānaratnāvali

Metadata

Bundle No.

T0243

Subject

Śaiva, Devī, Dhyāna

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000460

License

Type

Manuscript

Manuscript No.

T0243

Title Alternate Script

ध्यानरत्नावलि

Subject Description

Language

Script

Scribe

V. Krishnamachari

Date of Manuscript

07/12/1967

Material

Condition

Good

Manuscript Extent

Incomplete

Folios in Text

43

Folio Range of Text

1 - 43

Lines per Side

17

Folios in Bundle

43+5=48

Width

22 cm

Length

34 cm

Bundle No.

T0243

Miscellaneous Notes

Copied from a MS belonging to Rajamani Gurukkal, Perumper kaṇḍikai, Madurantakam. There is a note at the beginning of the bundle which reads: " The palm-leaf manuscript named Dhyānaratnāvalī belongs to Sivasrī, Rajamani Gurukkal, Perumper kaṇḍikai, Madurantakam Taluk. The manuscript measures 1.5 x 1, and contains 25 leaves. The writing is normally good. Only two or three lines have been written in so many pages and has used only oneside. The leaves are regularly numbered. The script is grantha. The title silpam is written on the fly leaf, but Dhyanasloka-s are found inside ". There are five extra pages at the beginning one with note and four pages of contents

Text Contents

1.Page 1.sarasvatīdhyānam.
2.Page 1.mahālakṣmīdhyānam.
3.Page 2.bhuvaneśvarīdhyānam.
4.Page 2.tripurasundarīdhyānam.
5.Page 2.annapūrṇādhyānam.
6.Page 2.lakṣmīdhyānam.
7.Page 3.śivakāmasundarīdhyānam.
8.Page 3.śyāmalādhyānam.
9.Page 3.śivakāmasundarīdhyānam.
10.Page 4.sāvitrīdhyānam.
11.Page 4.gāyatrīdhyānam.
12.Page 5.balipīṭhaśaktidhyānam.
13.Page 5.devīdhyānam.
14.Page 5.sadāśivanāyakīdhyānam.
15.Page 5.akrūradevadhyānam.
16.Page 6.manonmanīdhyānam.
17.Page 6.parameśvarīdhyānam.
18.Page 6.liṅgaśaktidhyānam.
19.Page 7.yogaśaktidhyānam.
20.Page 7.vīraśaktidhyānam.
21.Page 7.kāmakoṣṭhadhyānam.
22.Page 7.vyktāvyaktadevīdhyānam.
23.Page 8.lakṣmīnārāyaṇadhyānam.
24.Page 8.icchāśaktidhyānam.
25.Page 8.mahiṣāsuramardanīdhyānam.
26.Page 8.mahālakṣmīdhyānam.
27.Page 10.sarasvatīdhyānam.
28.Page 11.pratyaṅgiridhyānam.
29.Page 12.durgābhedaḥ.
30.Page 14.śivadurgādhyānam.
31.Page 15.viṣṇudurgādhyānam.
32.Page 15.rājñīdhyānam.
33.Page 15.reṇukādhyānam.
34.Page 16.aṣṭabhujadurgādhyānam.
35.Page 16.śāstādhyānam.
36.Page 17.ṣoḍaśabhujaśāstādhyānam.
37.Page 17.daśabhujaśāstādhyānam.
38.Page 18.aṣṭabhujaśāstādhyānam.
39.Page 18.caturbhujaśāstādhyānam.
40.Page 18.dvibhujaśāstādhyānam.
41.Page 18.sundaradvibhujaśāstādhyānam.
42.Page 19.komaladvibhujaśāstādhyānam.
43.Page 19.ḍoladvibhujaśāstādhyānam.
44.Page 19.gajārūḍhaśāstādhyānam.
45.Page 20.aśvārūḍhaśāstādhyānam.
46.Page 20.pūrṇādevīdhyānam.
47.Page 21.puṣkalādevīdhyānam.
48.Page 21.vāstupuruṣadhyānam.
49.Page 21.īśamūrtidhyānam.
50.Page 21.brahmadhyānam.
51.Page 22.balidhyānam.
52.Page 22.kumbhabrahmadhyānam.
53.Page 22.sarasvatīdhyānam.
54.Page 23.vāstupuruṣadhyānam.
55.Page 23.bhūtanāyakadhyānam.
56.Page 23.mṛtsaṅgrahaṇadevatādhyānam.
57.Page 23.umayāsahadhyānam.
58.Page 24.candraśekharadhyānam.
59.Page 24.maheśadhyānam.
60.Page 24.somadhāridhyānam.
61.Page 25.candramaulidhyānam.
62.Page 25.somāskandadhyānam.
63.Page 26.sukhāsīnadhyānam.
64.Page 27.umāmaheśvaradhyānam.
65.Page 27.gaṇeśadhyānam.
66.Page 28.vighnaprasādadhyānam.
67.Page 28.tripurasaṃhāraḥ.
68.Page 28.kalyāṇasundaradhyānam.
69.Page 29.jāhnavīpatidhyānam.
70.Page 29.gaṅgāvivarjitadhyānam.
71.Page 30.śvetavarṇavṛṣabhadevaśaktidhyānam.
72.Page 31.astradevadhyānam.
73.Page 31.śibikāsundareśadhyānam.
74.Page 31.pallakkuśokkardhyānam.
75.Page 31.manmathadhyānam.
76.Page 31.dhvajadaṇḍarūpadhyānam.
77.Page 32.dhvajaśaktidhyānam.
78.Page 32.pañcāstram.
79.Page 32.kṣurikāstradhyānam.
80.Page 33.pāśupatāstradhyānam.
81.Page 33.vyomāstradhyānam.
82.Page 33.aghorāstradhyānam.
83.Page 35.vidyeśvaradhyānam.
84.Page 35.śivāstradhyānam.
85.Page 35.śaktidhyānam.
86.Page 36.bhikṣāṭanadhyānam.
87.Page 36.gārhapatyadhyānam.
88.Page 37.dakṣiṇāgnidhyānam.
89.Page 37.āhavanīyadhyānam.
90.Page 39.aghoramukhadhyānam.
91.Page 40.vāmadevadhyānam.
92.Page 40.sadyojātadhyānam.
93.Page 40.vibhūtidhyānam.
94.Page 41.ālocanam.
95.Page 41.kavacadhyānam.
96.Page 41.netrasyadhyānam.
97.Page 41.astrasyadhyānam.
98.Page 42.pañcaṣaḍaṅgaśaktidhyānam.
99.Page 42.vaivāhyadhyānam.
See more

Manuscript Beginning

Page - 1, l - 1; ॥ śubham astu॥ ॥ śilpam॥ ॥ sarasvatī dhyānam॥ ॥ mahālakṣmī dhyānam॥ ॥ bhuvaneśvarī dhyānam॥ ॥ tripurasundarī dhyānam॥ ॥ sarasvatī dhyānam॥ namacaraṇa sarojaṃ candranīlāmbudāpaṃ jaghanasahitabāṇaṃ śaṅkhadiṣṭāñca bhūṣyam। taruṇatulasimālāṃ kandharīkaṃjanetraṃ vibudha dha - - - vimalaṃ cintayāmi॥ dorbhiryuktā caturbhiḥ sphaṭikamaṇimayaṃ akṣamālādadhānaṃ hastenekenapatraṃ sitamathini ca śukaṃ pustakaṃ cāpareṇa। bhāsurakundenduśa - - - ka maṇinibhā bhāsamānāsamāna sāmevāgdevidevīṃ nivasatu vadane sarvadā suprasannā॥

Manuscript Ending

Page - 43, l - 1; savye hastena devyā karayutama - - -। ṭaṅkaṃ vai pārśvayossyāt vidhi ha - - - sahitaṃ naumimadhyastha vahnim। lakṣaṇañcācchiṣṭakaṭyāṃ sitam umayāyukti vaivāhyamūrtim।

Catalog Entry Status

Complete

Key

transcripts_000460

Reuse

License

Cite as

Dhyānaratnāvali, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 6th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373045