Sakalāgamasaṅgraha

Metadata

Bundle No.

T0246A
T0246B
T0246C
T0246D

Subject

Śaiva, Śaivasiddhānta, Kriyā, Yoga, Caryā, Jñāna

Language

Sanskrit
Tamil

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000465

License

Type

Manuscript

Manuscript No.

T0246A
T0246B
T0246C
T0246D

Title Alternate Script

सकलागमसङ्ग्रह

Language

Script

Scribe

M.S. Ramamoorthy

Date of Manuscript

22/01/1968

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2034

Folio Range of Text

1 - 308, 1 - 1726

Lines per Side

12-20

Folios in Bundle

2034+36=2070

Width

22 cm

Length

34 cm

Bundle No.

T0246A
T0246B
T0246C
T0246D

Miscellaneous Notes

Copied from a MS belonging to Tulavoor Saiva Mutt, Kunnakkudi. It deals with the subjects of all the four pāda-s of śaivāgamas. The total text is kept in four bundles, labelled A, B, C, and D. The first bundle has been paginated separately while the rest of the bundles are numbered continuously. There are 36 (9+10+7+10) pages of contents given for this text and four pages of puruṣapramāṇa given in Tamil in the first bundle

Manuscript Beginning

Page - 2, l - 1; sakalāgamasaṃgraham ॥ śaucam॥ vāgīśādyāḥ sumanasaḥ sarvārthānāmupakrame। yannatvā kṛtakṛtyāsyuḥ tannamāmi gajānanam।vāraṇāmudāratejasaṃ vāsudevasahajāsamudbhavam। pākaśāsanamukhāmare'nvitaṃ bhāvayāmi satataṃ vināyakam॥ umākomalahastābhyāṃ saṃbhāvitalalāṭikām। hiraṇyakuṇḍalaṃ vande kumāraṃ puṣkarasrajam॥ athātassaṃpravakṣyāmi śaucācamanalakṣaṇam। sādhakānāṃ hitārthāya caturāśramadharmiṇām॥ acintye-- sthitvāyāvaduṣaḥ pūrvaṃ stutvā stotraiḥ praṇamya ca।

Manuscript Ending

Page - 1725, l - 4; padatrayeṣu pūrvadiśi īśānakoṇamārabhya dakṣiṇamukhapadapatreṣu madhyastha koṣṭhāntapadena madhyesthita catuṣpadeṣu madhye antaḥ padena pūrvokta tripada samīpasthitapadena saha madhyastha tatpadasya samānapadena saha setyarthaḥ। vedakoṣṭāñcatuṣpadānvilopya mārjayitvā anyaḥ padāni koṇagatapadāni evaṃ pūrvoktavat kṛtvā svastikaṃ bhavet॥

Catalog Entry Status

Complete

Key

transcripts_000465

Reuse

License

Cite as

Sakalāgamasaṅgraha, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 4th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373050