Svāyambhuvāgama
Manuscript No.
T0247e
Title Alternate Script
स्वायम्भुवागम
Uniform Title
Svāyambhuva
Subject Description
Language
Script
Scribe
S. Venkatraman
Date of Manuscript
1968
Material
Condition
Good
Manuscript Extent
[Complete]
Folios in Text
42
Folio Range of Text
305 - 347
Lines per Side
20
Folios in Bundle
347+11=358
Width
22 cm
Length
34 cm
Bundle No.
T0247
Other Texts in Bundle
Miscellaneous Notes
Copied from a MS belonging to Swaminatha Gurukkal, Tiruvaduturai
Text Contents
1.Page 305 - 309.jīrṇoddhāravidhi.
2.Page 310 - 325.svāyambhuvasūtrasaṅgrahe adhvavidhānannāma ṣaḍtriṃśaḥ paṭala.
3.Page 325 - 347.svāyambhuve sakalasaṃprokṣaṇavidhi paṭala.
See more
Manuscript Beginning
Page - 305, l - 1; svāyaṃbhuvam॥ jīrṇoddhāravidhi॥ jīrṇoddhāravidhiṃ vakṣye śṛṇuṣva kamalāsana। liṅgasya pratimāyāśca piṇḍikāyāstathaiva ca। vimānasya ca jīrṇe tu navīkaraṇa karmasu। parivārālaye caiva bhaktānāṃ ca viśeṣataḥ॥
Manuscript Ending
Page - 346, l - 13; evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। mokṣārthī mokiṣamāpnoti prajārthī ca prajāmiyāt। dhanārthī dhanamāpnoti jayārthī jayamāpnuyāt। utsavaṃ kārayet paścād aṅkurārpaṇa pūrvakam॥ iti svāyambhuve sakalasamprokṣaṇavidhipaṭalaḥ॥
BIbliography
Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title: "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat
Catalog Entry Status
Complete
Key
transcripts_000470
Reuse
License
Cite as
Svāyambhuvāgama,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373055