Svāyambhuvāgama

Metadata

Bundle No.

T0247

Subject

Śaiva, Śaivasiddhānta, Āgama, Vidyā, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000470

License

Type

Manuscript

Manuscript No.

T0247e

Title Alternate Script

स्वायम्भुवागम

Uniform Title

Svāyambhuva

Language

Script

Scribe

S. Venkatraman

Date of Manuscript

1968

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

42

Folio Range of Text

305 - 347

Lines per Side

20

Folios in Bundle

347+11=358

Width

22 cm

Length

34 cm

Bundle No.

T0247

Miscellaneous Notes

Copied from a MS belonging to Swaminatha Gurukkal, Tiruvaduturai

Text Contents

1.Page 305 - 309.jīrṇoddhāravidhi.
2.Page 310 - 325.svāyambhuvasūtrasaṅgrahe adhvavidhānannāma ṣaḍtriṃśaḥ paṭala.
3.Page 325 - 347.svāyambhuve sakalasaṃprokṣaṇavidhi paṭala.
See more

Manuscript Beginning

Page - 305, l - 1; svāyaṃbhuvam॥ jīrṇoddhāravidhi॥ jīrṇoddhāravidhiṃ vakṣye śṛṇuṣva kamalāsana। liṅgasya pratimāyāśca piṇḍikāyāstathaiva ca। vimānasya ca jīrṇe tu navīkaraṇa karmasu। parivārālaye caiva bhaktānāṃ ca viśeṣataḥ॥

Manuscript Ending

Page - 346, l - 13; evaṃ yaḥ kurute martyaḥ sa puṇyāṃ gatimāpnuyāt। mokṣārthī mokiṣamāpnoti prajārthī ca prajāmiyāt। dhanārthī dhanamāpnoti jayārthī jayamāpnuyāt। utsavaṃ kārayet paścād aṅkurārpaṇa pūrvakam॥ iti svāyambhuve sakalasamprokṣaṇavidhipaṭalaḥ॥

BIbliography

Some chapters in this bundle appear in the svāyambhuvasūtrasaṅgraha, part of which has been published under the title: 1/ svāyambhuvasūtrasaṅgrahaḥ, ed. by Veṅkaṭasubramaṇyaśāstri, pub. Rājakīyaśākhamudrālya, Mysore, 1937. 2/ svāyambhuvasūtrasaṅgrahaḥ - vidyāpādaḥ with the commentary of sadyojyoti, pun. Indira Gandhi National Centre for the Arts and Motilal Banarsidass, New Delhi, (kalāmūlaśāstra Granthamāla 13) 1994. 3/ A French version printed unter the title: "le tantra de Svayambhū, Vidyāpāda, avec le commentaire de sadyojyoti in the collection of, by Pierre-Sylvain Filliozat

Catalog Entry Status

Complete

Key

transcripts_000470

Reuse

License

Cite as

Svāyambhuvāgama, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 5th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373055