Mānasāra

Metadata

Bundle No.

T0252

Subject

Vāstu, Śilpa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000476

License

Type

Manuscript

Manuscript No.

T0252b

Title Alternate Script

मानसार

Subject Description

Language

Script

Scribe

K. A. Balasubrahmaniyam

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

108

Folio Range of Text

510 - 546, 593 - 665

No. of Divisions in Text

18

Title of Divisions in Text

vidhi

Lines per Side

17

Folios in Bundle

215+15=230

Width

20 cm

Length

31 cm

Bundle No.

T0252

Other Texts in Bundle

Miscellaneous Notes

Copied from a MS belonging to S. V. U. Oriental Research Institute, Tirupati, No. 2396A

Text Contents

1.Page 510 - 519.pratimāvidhānam (mānasāre ṣaṭṣaṣṭitamaḥ paṭala).
2.Page 519 - 530.uttamadaśatālavidhi (mānasāre saptaṣaṣṭitamo'dhyāyaḥ).
3.Page 530 - 534.strīmānavidhi (mānasāre aṣṭaṣaṣṭitamo'dhyāyaḥ).
4.Page 535 - 543.pralambalakṣaṇavidhi (mānasāre navaṣaṣṭitamo'dhyāyaḥ).
5.Page 543 - 546.madhūcchiṣṭavidhi (mānasāre saptatitamo'dhyāyaḥ).
6.Page 593 - 607.ekabhūmividhi (mānasāre ekonaviṃśo'dhyāyaḥ).
7.Page 607 - 615.dvitalavidhi (mānasāre viṃśo'dhyāyaḥ).
8.Page 615 - 621.tritalavidhi (mānasāre ekaviṃśo'dhyāyaḥ).
9.Page 621 - 627.catustalavidhi (mānasāre dvāviṃśo'dhyāyaḥ).
10.Page 627 - 630.pañcabhūmividhi (mānasāre trayoviṃśaḥ paṭala).
11.Page 630 - 634.ṣaṭtalavidhi (mānasāre caturviṃśo'dhyāyaḥ).
12.Page 634 - 636.saptatalavidhi (mānasāre pañcaviṃśo'dhyāyaḥ).
13.Page 636 - 641.aṣṭatalavidhi (mānasāre ṣaḍviṃśo'dhyāyaḥ).
14.Page 641 - 644.navatalavidhi (mānasāre saptaviṃśo'dhyāyaḥ).
15.Page 644 - 647.daśatalavidhi (mānasāre aṣṭāviṃśo'dhyāyaḥ).
16.Page 647 - 650.ekādaśatalavidhi (mānasāre ekonatriṃśo'dhyāyaḥ).
17.Page 650 - 662.vimānavidhi (mānasāre triṃśo'dhyāyaḥ).
18.Page 662 - 665.viśvakarmaprabhāvopākhyānam (mānasāre ṣaḍaśītitamo'dhyāyaḥ).
See more

Manuscript Beginning

Page - 510, l - 15; hariḥ om śubham astu avighnam astu śuklāmbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam। prassavadanaṃ dyāyet sarvavighnopaśāntaye॥ sarasvatī sarasvajā kesaraprabhā tapasvinī kamalāsanapriye ghanasvanī kamalavilolacakṣuṣī manasvinī bhavatu varaprasādanī।

Manuscript Ending

Page - 665, l - 5; dīrghāya somahābhāgya dhanadhānyasamākulāḥ। pūrvadoṣavinirmuktāḥ prabhāvāt viśvakarmaṇaḥ॥ bhavanti manujāpuṇyaṃ kathānāṃ śṛṇuvāṃ bhuvi। iti viśvakarmapurāṇe hanumatprabhāvaviśvakarmaprabhāvopākhyānaṃ nāma ṣaḍaśītitamo dhyāyaḥ। satyabhāṣaṇam- tatteṣu guṇasaṃyuktāḥ kriyākuśalasaṃsthitaḥ। tat śilpivigrahaṃ kuryāt navamāsāprakīrtitāḥ। daśamāsānmalanañ ca vigrahaṃ pūjitessadā॥

Catalog Entry Status

Complete

Key

transcripts_000476

Reuse

License

Cite as

Mānasāra, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373061