Yajñopavītapratiṣṭhā

Metadata

Bundle No.

T0259

Subject

Vedānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000487

License

Type

Manuscript

Manuscript No.

T0259b

Title Alternate Script

यज्ञोपवीतप्रतिष्ठा

Subject Description

Language

Script

Scribe

S. Venkatraman

Date of Manuscript

1968

Material

Condition

Good

Manuscript Extent

[Complete]

Folios in Text

2

Folio Range of Text

53 - 54

Lines per Side

20

Folios in Bundle

54+5=59

Width

22 cm

Length

34 cm

Bundle No.

T0259

Miscellaneous Notes

For general information, see notes on T 0259a. There are 9 verses in this text, collected from the works of śrīveṅkaṭanāthavedāntācārya (see the colophon)

Manuscript Beginning

Page - 53, l - 1; praṇati viśvabhuk ॥ śrīhayagrīvāya namaḥ ॥ kālye svādhyāya yogye diśi ca śubhatithau śrīpatermandirādau kṛtvā snānādyanuṣṭhāṃ śucicaraṇakaraḥ ... ācamya hṛṣṭaḥ । darbhes.u prāgudagvopaviśatu śucibhirnirmitaṃ yajñasūtram tāreṇāmantrya cāpastviti kṛtadabhiṣiñcejjapetsaptatāram ॥ 1॥

Manuscript Ending

Page - 54, l - 18; pratyekaṃ mantra ācābhiradhacababhuṣu cernāśucirnāvatiṣthan । vedāntācārya ithaṃ vividhamunimataṃ yajñasūtrapratiṣṭhām vyātānīdvaidikādhvasthītivihitamatir- vai dhaniṣṭhāṃ gariṣṭhām ॥ 9 iti kavitārkikasiṃhasya sarvatantrasvatantrasya śrimadveṅkaṭanāthasya vedāntācāryasya kṛtiṣu yajñopavītapratiṣṭhā sampūrṇā ॥

Catalog Entry Status

Complete

Key

transcripts_000487

Reuse

License

Cite as

Yajñopavītapratiṣṭhā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 13th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373072