Mahābhāṣyapradīpasphūrti

Metadata

Bundle No.

T0260

Subject

Vyākaraṇa

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000488

License

Type

Manuscript

Manuscript No.

T0260

Title Alternate Script

महाभाष्यप्रदीपस्फूर्ति

Subject Description

Language

Script

Commentary

Sphūrti

Commentary Alternate Script

स्फूर्ति

Author of Commentary

Sarveśvara

Author Commentary Alternate Script

सर्वेश्वर

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Incomplete

Folios in Text

37

Folio Range of Text

1 - 37

Lines per Side

20

Folios in Bundle

37

Width

22 cm

Length

34 cm

Bundle No.

T0260

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 1305. The beginning page records the title of the text. On the basis of a verse (on p. 37) it is assumed that " narayana " may be the scribe of the palm-leaf manuscript (from which it is copied) .The verse reads: " lilekha somayāryasya sūnurnārāyaṇāhvayaḥ
bhāṣyapradīpikāsphūrtiṃ paṭhituṃ gurusannidhau

Manuscript Beginning

Page - 2, l - 1; mahābhāṣyapradīpasphūrtiḥ ॥ śrīrāma । śubham astu avighnamastu । śrīgaṇādhipataye namaḥ ॥ raṣābhyāṃnoṇaḥ samānapade repha ṣakārābhyāṃ parasya nasya ṇasyāt samānapade ॥ āstīrṇaḥ yūṣṇaḥ । samānapade kim? agnirnayati ।

Manuscript Ending

Page - 36, l - 14; ṣaṇṇāṃ vikṛtānāṃ ca sthāne yathāsaṃkhyaṃ ṣaḍādeśāsaṃvṛtā bhavantīti siddham itṣṭam ॥ iti śrīnandanandana caraṇāravinda dvandvamakaranda bindu sandohāsvādana sānanda tundilenndindirāyamānāntaḥkaraṇena sahasrakanyādāna nu prasādita gopālakṛṣṇāntaḥkaraṇena bhavānīkeśavārya sukṛtaparipākena rāvinūta - - - latilakena devabrāhmaṇapūjā vidheya śiromaṇinā ādennabhūsura śikhāmaṇinā paripālitasya ṣaḍdarśakulāvataṃsa śrīveṅkaṭeśvarāptoryāmayāji tanūbhavasya sarveśvara sāgnicityātirātra sarvatomukhayājinaḥ kṛtau mahābhāṣyapradīpasphūrtau aṣṭamādhyāyasya caturthapāde prathamamāhnikam ॥ pādaścasamāpto'dhyāyaśca ॥ lilekhasomayāryasya sūnurnārāyaṇāhvayaḥ। bhāṣyapradīpikāsphūrtiṃ paṭhituṃ gurusannudhau॥ viśitā paritā paṭhitā caiṣā sphūrtissūriṣu dhīmatā। ayyakulīnena nārāyaṇa manīṣiṇā ॥

Catalog Entry Status

Complete

Key

transcripts_000488

Reuse

License

Cite as

Mahābhāṣyapradīpasphūrti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 14th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373073