Ratnasaṅgrahavyākhyā
Manuscript No.
T0268b
Title Alternate Script
रत्नसङ्ग्रहव्याख्या
Language
Script
Commentary Alternate Script
रत्नदीपिका
Scribe
T. V. Subrahmanya Sastri
Date of Manuscript
1968
Material
Condition
Good but yellowish
Manuscript Extent
Incomplete
Folios in Text
105
Folio Range of Text
1 - 105
No. of Divisions in Text
3
Range of Divisions in Text
1 - 3
Title of Divisions in Text
prabandha
Lines per Side
20
Folios in Bundle
125
Width
20 cm
Length
33 cm
Bundle No.
T0268
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0268a. Only the colophon of the second text-division records the name of the commentary, which reads: " iti śrīratnasaṅgrahaṭīkāyāṃ ratnadīpikāyāṃ dvitīyaḥ prabandhaḥ
Text Contents
1.Page 1 - 48.(prathama).
2.Page 48 - 86.(dvitīya).
3.Page 87 - 105.[tṛtīya] - incomplete [only up to 25th verse of 3rd prabandha].
See more
Manuscript Beginning
Page - 1, l - 1; hariḥ om । śrīgaṇapataye namaḥ ॥ ratnasaṃgraha prathamaprabandha- vyākhyānam ॥ sītāpatiñca śrīmadhvaṃ hayagrīvapadārcakān । gurūnapi praṇamyāhaṃvyākhyāsye ratnasaṃgraham ॥ ajānan vākyaracanāmapikartuṃ samutsahe । ṭīkāṃ tatkṣamyatāmāgo doṣajñaiśca kṛpālubhiḥ ॥
Manuscript Ending
Page - 105, l - 16; sudhāsamudraḥ taṃ praviśya samudhṛtaṃ samyagudhṛtaṃ sadbhāvasuratnajātaṃ santaḥ śobhanāḥ prāmāṇikatvādinā। te ca bhāvāḥ abhiprāyāśca ta eva suratnāni śobhanaratnāni teṣāṃ jātaṃ samūhaḥ । atra janeṣu parīkṣakāgraḥ parīkṣakaśreṣṭaireva saṃgṛhya tāṃ parīkṣakāṇāmeva hi suratnasaṃgraha
Catalog Entry Status
Complete
Key
transcripts_000497
Reuse
License
Cite as
Ratnasaṅgrahavyākhyā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 10th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373082
Commentary