Śaivasiddhāntadīpikā
Manuscript No.
T0284b
Title Alternate Script
शैवसिद्धान्तदीपिका
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Bad and injured
Manuscript Extent
Complete
Folios in Text
19
Folio Range of Text
30 - 48
Lines per Side
20
Folios in Bundle
188+3=191
Width
21 cm
Length
33 cm
Bundle No.
T0284
Other Texts in Bundle
Miscellaneous Notes
For general information, see T 0284a
Manuscript Beginning
Page - 30, l - 12; sarvātmaśambhuviracitaṃ sarvasiddhāntadīpikai ॥ avarṇaṃ vigrahaṃ devaṃ varṇavigrahavarjitam । varṇavigrahavaktāraṃ namāmi staumi saṃśraye ॥carācarātmakaviśvamotaprotañca sarvataḥ । paśu pāśabhidā yena namastasmai puradviṣe ॥
Manuscript Ending
Page - 48, l - 5; evaṃ ye vidhānamapadmānāṃ parameśvaravatsṛṣṭyādi kṛtyaṃ nāsti viṣayāsadbhāvaścārāgadveṣādīnāṃ vidyāyāntatā ca sṛṣṭyānterakartṛtāyāḥ kāraṇaṃ pañcavidha kṛtyena tu parameśvara eva parānugrahaṃ karotīti ॥ iti sarvamateṣviṣṭā śaivasiddhāntadīpikā sarvātmaśambhunā vyaktaṃ kalpitā śaiva sammatām ॥ śrīmadaghoraśivā - - - aghoradevadeśikāya namaḥ । hariḥ om । śubham astu । gurubhyo namaḥ । tyāgarājāya namaḥ ।
Catalog Entry Status
Complete
Key
transcripts_000536
Reuse
License
Cite as
Śaivasiddhāntadīpikā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373121