Śaivasiddhāntadīpikā

Metadata

Bundle No.

T0284

Subject

Śaiva, Śaivasiddhānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000536

License

Type

Manuscript

Manuscript No.

T0284b

Title Alternate Script

शैवसिद्धान्तदीपिका

Author of Text

Sarvātmaśambhu

Author of Text Alternate Script

सर्वात्मशम्भु

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Bad and injured

Manuscript Extent

Complete

Folios in Text

19

Folio Range of Text

30 - 48

Lines per Side

20

Folios in Bundle

188+3=191

Width

21 cm

Length

33 cm

Bundle No.

T0284

Miscellaneous Notes

For general information, see T 0284a

Manuscript Beginning

Page - 30, l - 12; sarvātmaśambhuviracitaṃ sarvasiddhāntadīpikai ॥ avarṇaṃ vigrahaṃ devaṃ varṇavigrahavarjitam । varṇavigrahavaktāraṃ namāmi staumi saṃśraye ॥carācarātmakaviśvamotaprotañca sarvataḥ । paśu pāśabhidā yena namastasmai puradviṣe ॥

Manuscript Ending

Page - 48, l - 5; evaṃ ye vidhānamapadmānāṃ parameśvaravatsṛṣṭyādi kṛtyaṃ nāsti viṣayāsadbhāvaścārāgadveṣādīnāṃ vidyāyāntatā ca sṛṣṭyānterakartṛtāyāḥ kāraṇaṃ pañcavidha kṛtyena tu parameśvara eva parānugrahaṃ karotīti ॥ iti sarvamateṣviṣṭā śaivasiddhāntadīpikā sarvātmaśambhunā vyaktaṃ kalpitā śaiva sammatām ॥ śrīmadaghoraśivā - - - aghoradevadeśikāya namaḥ । hariḥ om । śubham astu । gurubhyo namaḥ । tyāgarājāya namaḥ ।

Catalog Entry Status

Complete

Key

transcripts_000536

Reuse

License

Cite as

Śaivasiddhāntadīpikā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373121