Jīvabhedavākyārthanirṇaya

Metadata

Bundle No.

T0285

Subject

Nyāya

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000541

License

Type

Manuscript

Manuscript No.

T0285

Title Alternate Script

जीवभेदवाक्यार्थनिर्णय

Author of Text

Nṛsiṃha

Author of Text Alternate Script

नृसिंह

Subject Description

Language

Script

Scribe

T. V. Subrahmanya Sastri

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

11

Folio Range of Text

1 - 11

Lines per Side

20

Folios in Bundle

11+1=12

Width

21 cm

Length

33 cm

Bundle No.

T0285

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 16138. There is an extra page at the beginning which records the title of the text

Manuscript Beginning

Page - 1, l - 1; jīvabhedavākyārthanirṇayaḥ॥ śrīḥ । śrīmadraghuvaragurupada- kamaladvandvaṃ divāniśaṃ vindan । kalayekṛtimahamamukā matiśitamatayo vibhāyaṃtutamām ॥ uddeśakramānusāreṇātmasāmā- nyalakṣaṇaṃ tadvibhāgañca pradarśya tatprāthamyādabhyarhita- tvāccaiśvaralakṣaṇaṃ tadekatvā- dikañcābhidhāya pañcādvibhā vākyaghaṭaka jivapadenaiva jīvasāmānyalakṣaṇamabhiprayan

Manuscript Ending

Page - 11, l - 2; ghaṭakatvā saṃbhābhiprāyakatayā yojanīyatvena virodhābhavāt atrasarveṣu sambandheṣu svatvasyāghaṭaka tathā svatvaghaṭitayukta - - - sambandhānugamo'pi nāstīti vibhāvanīyamanugamātatvavidbhir ityalamadhikena ॥ bhūsāra(na)gara dhāmnā dhīsāravatāṃ mude nṛsiṃhena । jīvaḥ pratitanu bhedītyetadvākyārtha nirṇayo racitaḥ ॥ iti śam ॥

Catalog Entry Status

Complete

Key

transcripts_000541

Reuse

License

Cite as

Jīvabhedavākyārthanirṇaya, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373126