Aṇubhāṣyaṭīkā

Metadata

Bundle No.

T0286

Subject

Vedānta, Dvaita

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000542

License

Type

Manuscript

Manuscript No.

T0286

Title Alternate Script

अणुभाष्यटीका

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

14

Folio Range of Text

1 - 14

Lines per Side

22

Folios in Bundle

14+1=15

Width

21 cm

Length

33 cm

Bundle No.

T0286

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. R 5815. There is an extra page at the beginning which records the title of the text

Manuscript Beginning

Page - 1, l - 1; aṇubhāṣyaṭīkā॥ śrīrāmacandrāya namaḥ ॥ lakṣmīnārāyaṃ natvā vyāsaṃ madhvādikān gurūn । brahmasūtrāṇubhāṣyasyatātpa- ryaṃ saṃprakāśyate ॥ bhagavān ācāryavaryaḥ brahmasūtrāṇi bhāṣyādibhiḥ samyagvyākhyāyālpādhikāriṇām anudinapaṭhanārthaṃ adhikaraṇa saṃgrahavyājena sarvaśāstrārtha saṃgraharūpam aṇubhāṣyaṃ kartukāmaḥ krameṇa adhyāya catuṣṭaya pratipādyaviśeṣaṇa viśiṣṭatayā gurutvena ca śrīnārāyaṇaṃ praṇaman

Manuscript Ending

Page - 14, l - 3; adhyāya catuṣtaya pratipādyatvenānteti maṅgalam ācaritam । pratyadhyāyaṃ pratinayaṃ pratipādaṃ ca varṇaśaḥ । vāsudevādirūpeṇa prokto viṣṇuḥ prasīdatām ॥ ॥ ityaṇubhāṣyaṭīkā samāptā ॥ indriyāṇi daśaikaṃ ca manastanmātrakāstathā । pañcaiva ṣoḍaśakalaṃ liṅgadehamanāditaḥ ॥ śrīmadraghūttama tīrtha gurvantargata śrīmanmadhvādi rājeśaḥ prīyatām । ॥ śrīmanmadhvārpaṇamastu ॥

Catalog Entry Status

Complete

Key

transcripts_000542

Reuse

License

Cite as

Aṇubhāṣyaṭīkā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373127