Aṇubhāṣyaṭīkā
Manuscript No.
T0286
Title Alternate Script
अणुभाष्यटीका
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
14
Folio Range of Text
1 - 14
Lines per Side
22
Folios in Bundle
14+1=15
Width
21 cm
Length
33 cm
Bundle No.
T0286
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. R 5815. There is an extra page at the beginning which records the title of the text
Manuscript Beginning
Page - 1, l - 1; aṇubhāṣyaṭīkā॥ śrīrāmacandrāya namaḥ ॥ lakṣmīnārāyaṃ natvā vyāsaṃ madhvādikān gurūn । brahmasūtrāṇubhāṣyasyatātpa- ryaṃ saṃprakāśyate ॥ bhagavān ācāryavaryaḥ brahmasūtrāṇi bhāṣyādibhiḥ samyagvyākhyāyālpādhikāriṇām anudinapaṭhanārthaṃ adhikaraṇa saṃgrahavyājena sarvaśāstrārtha saṃgraharūpam aṇubhāṣyaṃ kartukāmaḥ krameṇa adhyāya catuṣṭaya pratipādyaviśeṣaṇa viśiṣṭatayā gurutvena ca śrīnārāyaṇaṃ praṇaman
Manuscript Ending
Page - 14, l - 3; adhyāya catuṣtaya pratipādyatvenānteti maṅgalam ācaritam । pratyadhyāyaṃ pratinayaṃ pratipādaṃ ca varṇaśaḥ । vāsudevādirūpeṇa prokto viṣṇuḥ prasīdatām ॥ ॥ ityaṇubhāṣyaṭīkā samāptā ॥ indriyāṇi daśaikaṃ ca manastanmātrakāstathā । pañcaiva ṣoḍaśakalaṃ liṅgadehamanāditaḥ ॥ śrīmadraghūttama tīrtha gurvantargata śrīmanmadhvādi rājeśaḥ prīyatām । ॥ śrīmanmadhvārpaṇamastu ॥
Catalog Entry Status
Complete
Key
transcripts_000542
Reuse
License
Cite as
Aṇubhāṣyaṭīkā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373127