Siddhāntasārāvalivyākhyā

Metadata

Bundle No.

T0299

Subject

Śaiva, Śaivasiddhānta, Nibandha

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000563

License

Type

Manuscript

Manuscript No.

T0299

Title Alternate Script

सिद्धान्तसारावलिव्याख्या

Subject Description

Language

Script

Author of Commentary

Anantaśambhu

Author Commentary Alternate Script

अनन्तशम्भु

Scribe

P. Raghavachari

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

303

Folio Range of Text

1 - 303

Lines per Side

25

Folios in Bundle

303+1=304

Width

22 cm

Length

34 cm

Bundle No.

T0299

Miscellaneous Notes

Copied from a MS belonging to Ayyamani Sivacharya, Tiruvadanai. There is an extra page at the beginning which records the title of this text, the source of this transcript and the name of the copyist. Page 303 gives a brief account (written in Tamil) of the total number of folios in the palm-leaf manuscript (from which this is copied) and the total number of verses in each pāda (jñāna, kriyā, yoga and caryā) of this text

Manuscript Beginning

Page - 1, l - 1; hariḥ oṃ śubham astu। śuklāṃbaradharaṃ viṣṇuṃ śaśivarṇaṃ caturbhujam । prasannavadanaṃ dhyāyet sarvavighnopaśāntaye ॥ śubham astu gururbrahmā gururviṣṇu- rgururdevo maheśvaraḥ । gurureva paraṃ brahma tasmai śrīgurave namaḥ ॥ paramagurubhyo namaḥ । sarvatāri nāma saṃvatsaramum kṛttikā māsamum kṛṣṇapakṣam tvitīyaiyum pānuvāsamum mṛkacīrṣanakṣatramum kūṭiṉa cupayoka cupatiṉattil ārampiccu eḻutiṉeṉ sittāntasārāvaLi vyākyānam cupam astu । śrīsuprahmaṇyasvāmisahāyam। civasahāyam । siddhāntasārāvalī - savyākhyā - `otaṃ yena jagat' otaṃyenajagaccarācaramidaṃ protaṃ ca sarvaṃ sadā cyotante paśavopi pāśa nikarādyasya prasādena tat । omityādi manūcyaradhva nigataṃ jyotiṣmatāṃ dyotakaṃ vyomavyāpi parāṃ śivākhyamakalaṃ jyotiḥ prapadyedhiyā ॥

Manuscript Ending

Page - 302, l - 13; pṛthivīko(go)rudraḥ kṣmādibindvantaḥ īśvaraḥ sādākhyaḥ kṣmādi nādāntaḥ śaktiḥ kṣmādi parāvadhi vṛṣabhavaraṃ vṛṣabhaśreṣṭhaṃśaktike śaktitatvaparyantavyāptiḥ ॥ hariḥ om śubham astu। gurubhyo namaḥ । śrīśivāya namaḥ । śrīdevyai namaḥ । śrīgaṇeśāya namaḥ । śrīsubrahmaṇyāya namaḥ । śrībhairavāya namaḥ । śrīsarasvatyai namaḥ । śrīmahālakṣmyai namaḥ । śrīnartanagaṇapataye namaḥ । śrīśivāya namaḥ । śrīmadvirodhi abdadhanuyutaṃ mārkaṇḍayukto yathā māsātryādhika viṃśatriyadina daśamyāṃ kṣayāmyānduvāram । evaṃ śubha- pratidine siddhānta sārāvalī vyākhyānotya subrahmaṇya svakarairlikhyaṃ ca saṃpūrṇayaḥ ॥ śrīsubrahmaṇyasvāmisahāyam । sāṃbamūrtirakṣi । śrīśivāya namaḥ ।

BIbliography

Printed under the title: " trilocanaśivācāryakṛtā siddhāntasārāvaliḥ ॥ anantaśambhukṛtavyākhyāsahitā। " Edited by Sri R. K. Parthasarathi and Sri T.H. Viswanathan, Bulletin of The Government Oriental Manuscript Library, Madras, Vol. XVII, XVIII, XIX, XX(part - II) , 1968, 1969, 1972, periodical, in 4 volumes from 17-20

Catalog Entry Status

Complete

Key

transcripts_000563

Reuse

License

Cite as

Siddhāntasārāvalivyākhyā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373148