Jīrṇoddhāradaśaka

Metadata

Bundle No.

T0306

Subject

Śaiva, Śaivasiddhānta, Kriyā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000579

License

Type

Manuscript

Manuscript No.

T0306

Title Alternate Script

जीर्णोद्धारदशक

Subject Description

Language

Script

Commentary

With Vyākhyā

Commentary Alternate Script

With व्याख्या

Material

Condition

Good

Manuscript Extent

Complete

Folios in Text

147

Folio Range of Text

1 - 147

No. of Divisions in Text

3

Range of Divisions in Text

1 - 3

Title of Divisions in Text

pariccheda

Lines per Side

18

Folios in Bundle

147+1=148

Width

22 cm

Length

34 cm

Bundle No.

T0306

Miscellaneous Notes

Copied from a MS belonging to the French Institute of Indology, Pondicherry, No. RE 15532. There is an extra page at the beginning which records the title of the text. In this text the author doesn't mention his name, but the author of the text is known to be nigamajñānadeva from other sources

Text Contents

1.Page 1.upoddhāta.
2.Page 2 - 4.jīrṇoddhāradaśaka - mūla.
3.Page 4 - 25.upoddhāta - jīrṇoddhāravyākhyā.
4.Page 26 - 88.prathamapariccheda - jīrṇoddhāravyākhyā.
5.Page 89 - 127.dvitīyapariccheda - jīrṇoddhāravyākhyā.
6.Page 128 - 147.tṛtīyapariccheda - jīrṇoddhāravyākhyā.
See more

Manuscript Beginning

Page - 1, l - 1; sītāṃśumauliramaṇīṃ śvetāraṇyanivāsinīm । brahmādidevajananīṃ brahmavidyāmahaṃ bhaje ॥ śrīmadgurubhyo namaḥ ॥ śrīmacchaṃgu [bhu]-mahīpāla gopurādyaṅgabhūṣaṇam । devaḥ karikaraḥ grāhī deyāt bhūyaśśubhāni naḥ ॥ natvā śivaṃ paśupatiṃ svaguruṃ ca devīṃ vācāmanantaśubhavāgvibhava- pradātrīm । nānāgamoddha[ttha]vacanairvibudhābhinadyāṃ jīrṇoddhṛtiṃ viracayāmi śubhāya śaivīm ॥

Manuscript Ending

Page - 147, l - 3; parīkṣya ca parigrahaṃ vitanutāmiti prāyaśo। na vācyamahasajjanasvaśiśu vaṅmanodāyakīm ॥ iti jīrṇoddhārettritīyyaparicchedaḥ ॥ iti jīrṇoddhāradaśakavyākhyānaṃ samāptam ॥ śvetāraṇyeśvarāya namaḥ ॥ śrībrahmavidyāyai namaḥ ॥ aghoreśvarāya namaḥ ॥ aghorabhuvaneya naṭanāyakābhyāṃ namaḥ ॥ śrīśivakāmasundarīsametadevanāyakāya namaḥ ॥ śrīveṇubhujanāyakīsametaśvetāraṇyeśvarāya namaḥ ॥ subrahmaṇyāya namaḥ ॥ asmatgurubhyo namaḥ ॥ brahmavidyāsahāyam ॥ aviralakṛtavarṇāśleṣaṇaṃ pustakesmin likhitamanavasānā lekhanī dūṣaṇaṃ vā । anucitamathavā syāt vakratoparṇarājo karakṛtam aparādhaṃ kṣantum arhanti santaḥ ॥ śubham astu ॥

Catalog Entry Status

Complete

Key

transcripts_000579

Reuse

License

Cite as

Jīrṇoddhāradaśaka, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 11th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373164