Dadhīcisaṃhitā

Metadata

Bundle No.

T0311

Subject

Tantra

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000598

License

Type

Manuscript

Manuscript No.

T0311

Title Alternate Script

दधीचिसंहिता

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

[Incomplete]

Folios in Text

129

Folio Range of Text

129

No. of Divisions in Text

29

Range of Divisions in Text

1 - 2, 4 - 30

Title of Divisions in Text

adhyāya

Lines per Side

20

Folios in Bundle

129+1=130

Width

21 cm

Length

33 cm

Bundle No.

T0311

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5446. There is an extra page at the beginning which records the contents of the text. Page 1 records the title of the text

Text Contents

1.Page 2 - 3.śaivāgamaguhyanirūpaṇa - dvitīyo'dhyāya[prathamo'dhyāya].
2.Page 4 - 8.śarabhatatvārambha - dvitīyo'dhyāya.
3.Page 8 - 11.śarabhanāmarahasyopadeśa - caturthā'dhyāya.
4.Page 11 - 17.brahmavidyārahasyavidhi - pañcamo'dhyāya.
5.Page 18 - 21.aṅgavidyāsvarūpanirūpaṇa - ṣaṣṭo'dhyāya.
6.Page 22 - 24.adhyaṅgamantravivaraṇa - saptamo'dhyāya.
7.Page 24 - 28.dvitīyāṅgamantravivaraṇa - aṣṭamo'dhyāya.
8.Page 28 - 37.ākāśabhairavamantravivaraṇa - navamo'dhyāya.
9.Page 37 - 42.pratyaṅgamantarvivaraṇa - daśamo'dhyāya.
10.Page 42 - 45.pāśupatāstramantravivaraṇa - ekādaśo'dhyāya.
11.Page 45 - 49.mūlamantranyāsādivivaraṇa - dvādaśo'dhyāya.
12.Page 49 - 51.śarabhamantradīkṣāvidhi - trayodaśo'dhyāya.
13.Page 52 - 55.śarabhācārapaddhativivaraṇa - caturdaśo'dhyāya.
14.Page 56 - 60.vidyāsvarūpanirūpaṇa - (pañcavaktragaṇapatikalpa) pañcadaśo'dhyāya.
15.Page 60 - 65.vidyānyāsavidhi - (pañcavaktragaṇapatikalpe) ṣoḍaśo'dhyāya.
16.Page 65 - 74.pūjāvidhānavidhi -(pañcavaktragaṇapatikalpa )saptadaśo'dhyāya.
17.Page 74 - 80.mūladevatāpūjāvivaraṇa - aṣṭādaśo'dhyāya.
18.Page 80 - 84.śarabhācārapaddhatau rahasyaviśeṣanirūpaṇa - ekonaviṃśo'dhyāya.
19.Page 84 - 86.uttarāṅganirūpaṇavidhau devīmantravivaraṇa - viṃśo'dhyāya.
20.Page 86 - 87.devīmantravivaraṇa - ekaviṃśo'dhyāya.
21.Page 87 - 90.śarabhavidyottarāṅgamantravivaraṇa - dvāviṃśo'dhyāya.
22.Page 90 - 95.nyāsavivaraṇa - (bhuvaneśvarīkalpe) trayoviṃśo'dhyāya.
23.Page 95 - 98.bhuvaneśvarīkalpasamāpti - caturviṃśo'dhyāya.
24.Page 99 - 103.śarabhatattvanirūpaṇa - pañcaviṃśo'dhyāya.
25.Page 104 - 115.śarabhasāLuvakavacasvarūpa nirūpaṇa - ṣaḍviṃśo'dhyāya.
26.Page 116 - 119.śarabhamantrasādhana - saptaviṃśo'dhyāya.
27.Page 120 - 124.naimittikasādhanavivaraṇa - aṣṭaviṃśo'dhyāya.
28.Page 124 - 126.śarabhakavacamantrasvarūpa vivaraṇa - ekonatriṃśo'dhyāya.
29.Page 126 - 129.mantrakavacasaṅkhyā svarūpa nirūpaṇa - triṃśo'dhyāya.
See more

Manuscript Beginning

Page - 1, l - 1; dadhīcisaṃhitā॥ śaivānāmapi sarveṣāṃ ye ca sthāvara yājinaḥ । tepi pañcavidhāḥ proktās tṛṇavṛkṣalatādiṣu ॥ pāṣāṇa bhūruhadvandve proktāḥ pañcavidhāḥ pare । ye yātaḥ parameśāni lokesyuścarayājinaḥ ॥

Manuscript Ending

Page - 129, l - 12; cirabhyasta tapastapta tanave mama vallabhe। tairapyetanmahādguptaṃ mahā pāśupatābhidham॥ gopitaṃ sampradāyena mamaitatte niveditam । kuruṣvaitanmahādguhyaṃ gopitaṃ yonivartava । ataḥ paramahaṃ kiṃ te vakṣye tvaṃ vada sundari ॥ iti śrīśarabhasaṃhitāyāṃ mantra kavaca saṃkhyāsvarūpa nirūpaṇaṃ nāma triṃśodhyāyaḥ ॥

Catalog Entry Status

Complete

Key

transcripts_000598

Reuse

License

Cite as

Dadhīcisaṃhitā, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373183