Vighneśvaramaṇṭapapūjāvidhi
Manuscript No.
T0312
Title Alternate Script
विघ्नेश्वरमण्टपपूजाविधि
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
Complete
Folios in Text
68
Folio Range of Text
1 - 68
Lines per Side
20
Folios in Bundle
68+1=69
Width
21 cm
Length
33 cm
Bundle No.
T0312
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5484. There is an extra page at the beginning which records the title of the text
Manuscript Beginning
Page - 1, l - 1; vighneśvaramaṇṭapapūjāvidhiḥ॥ atha deśikaḥ snānādikṛtvā pādau prakṣāLya ācamya maṇṭapaṃ praviśya maṇṭapayajamānārthaṃ saṃkalpya vighneśvarapūjāpurassaraṃ puṇyāhaṃ vācayitvā । indrapāvakayormadhye nityavacchivasūryaṃ sampūjya । oṃ haḥ astrāya phaḍiti hastatalapṛṣthe saṃrodhya । vauṣaḍantamūlenāplāvya ।
Manuscript Ending
Page - 68, l - 19; gṛhe vane paṭe chatre grāme bālaya vastuke। ityuraṃbe ca sumukhaṃ prāyaścittāntapūjanam॥ arcayedgandhapuṣpādyairārādh- yaṃ nālikerakam । karmasveṣu gaṇādhīśaṃ pūjayeddeśikottamaḥ ॥ āvāhodvāsanaṃ nāsti vyāpakasya śivasya ca । smantudevamāvāhya vismaranti visarjanam ॥ śrīmahāgaṇapataye namaḥ ॥ vighneśvaramaṇṭapapūjāvidhissa- māptā ॥ hariḥ om ॥
Catalog Entry Status
Complete
Key
transcripts_000599
Reuse
License
Cite as
Vighneśvaramaṇṭapapūjāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373184