Vighneśvaramaṇṭapapūjāvidhi

Metadata

Bundle No.

T0312

Subject

Śaiva, Śaivasiddhānta, Kriyā, Maṇṭapa, Pūjā (Vighnesvara)

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000599

License

Type

Manuscript

Manuscript No.

T0312

Title Alternate Script

विघ्नेश्वरमण्टपपूजाविधि

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

Complete

Folios in Text

68

Folio Range of Text

1 - 68

Lines per Side

20

Folios in Bundle

68+1=69

Width

21 cm

Length

33 cm

Bundle No.

T0312

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5484. There is an extra page at the beginning which records the title of the text

Manuscript Beginning

Page - 1, l - 1; vighneśvaramaṇṭapapūjāvidhiḥ॥ atha deśikaḥ snānādikṛtvā pādau prakṣāLya ācamya maṇṭapaṃ praviśya maṇṭapayajamānārthaṃ saṃkalpya vighneśvarapūjāpurassaraṃ puṇyāhaṃ vācayitvā । indrapāvakayormadhye nityavacchivasūryaṃ sampūjya । oṃ haḥ astrāya phaḍiti hastatalapṛṣthe saṃrodhya । vauṣaḍantamūlenāplāvya ।

Manuscript Ending

Page - 68, l - 19; gṛhe vane paṭe chatre grāme bālaya vastuke। ityuraṃbe ca sumukhaṃ prāyaścittāntapūjanam॥ arcayedgandhapuṣpādyairārādh- yaṃ nālikerakam । karmasveṣu gaṇādhīśaṃ pūjayeddeśikottamaḥ ॥ āvāhodvāsanaṃ nāsti vyāpakasya śivasya ca । smantudevamāvāhya vismaranti visarjanam ॥ śrīmahāgaṇapataye namaḥ ॥ vighneśvaramaṇṭapapūjāvidhissa- māptā ॥ hariḥ om ॥

Catalog Entry Status

Complete

Key

transcripts_000599

Reuse

License

Cite as

Vighneśvaramaṇṭapapūjāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on September, 12th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373184