Vākyavṛtti

Metadata

Bundle No.

T0317A

Subject

Vedānta

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000617

License

Type

Manuscript

Manuscript No.

T0317Aj

Title Alternate Script

वाक्यवृत्ति

Subject Description

Language

Script

Scribe

S. Venkatraman

Date of Manuscript

1970

Material

Condition

Bad and edges broken

Manuscript Extent

Complete

Folios in Text

6

Folio Range of Text

590 - 595

Lines per Side

20

Folios in Bundle

1927+40=1967

Width

22 cm

Length

34 cm

Bundle No.

T0317A

Miscellaneous Notes

For general information, see T 0317a

Manuscript Beginning

Page - 590, l - 1; śrīgurubhyo namaḥ ॥ vākyavṛttiḥ ॥ brahmāhametanmayi bhāti viśvaṃ śrīmādhavaprājña guroḥ prasādāt । anvarthaviśveśvarapaṇḍitākhya- stasyāṃghripatmaṃ praṇatosmi nityam ॥2 sṛṣṭiṣthitipralayahetumacintyaśaktim viśeśvaraviditaviśvamanantamūrtim nirmuktabandhanamapārasukhāṃ burāśim śrīballabhaṃ vimalabodhadhanannamāmi ॥ 2

Manuscript Ending

Page - 595, l - 11; prārabdhakarmavegena jīvanmukto yadā bhavet। kaṃcitkālamanārabdha karmabandhasya saṃkṣaye ॥ 54 nirastātiśayānanda vaiṣṇavaṃ paramaṃ padam । purāvṛttirahitaṃ kaivalyaṃ pratipadyate ॥ iti mahāvākyavṛttissamāptā ॥ oṃ namaśśivāya gurave ॥

BIbliography

Printed under the title: Vākyavṛttiḥ; Srīsaṅkarācāryakṛta: Viśveśvaraviracitaṭīkāsameta/ Ranganāthasaṃśodhitā, Puṇyākhyapattane: ānandaśramamudraṇālaya, 1915, śālivāhanaśakābdaḥ - 1837

Catalog Entry Status

Complete

Key

transcripts_000617

Reuse

License

Cite as

Vākyavṛtti, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 17th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373202