Siddhāntasūtravṛtti / Śivajñānabodhavṛtti / Madhyaṭīkā
Manuscript No.
T0325
Title Alternate Script
सिद्धान्तसूत्रवृत्ति / शिवज्ञानबोधवृत्ति / मध्यटीका
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good
Manuscript Extent
Complete
Folios in Text
70
Folio Range of Text
1 - 70
No. of Divisions in Text
7
Range of Divisions in Text
1 - 7
Title of Divisions in Text
paṭala
Lines per Side
21
Folios in Bundle
70+2=72
Width
21 cm
Length
33 cm
Bundle No.
T0325
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5556. There are 2 extra pages at the beginning which record the contents and the title of the text
Text Contents
1.Page 1 - 25.jagadīśvarapramāṇalakṣaṇa & kṛtyanirūpaṇa - (prathama).
2.Page 25 - 38.paśu paśutvalakṣaṇa - (dvitīya).
3.Page 38 - 41.paśupālanapratipādana - (tṛtīya).
4.Page 41 - 44.sadasadvivekanirūpaṇa - (caturtha).
5.Page 44 - 60.śivānubhūtipratipādana - (pañcama).
6.Page 60 - 62.pratipattimārgapratipādana - (ṣaṣṭha).
7.Page 62 - 70.śivayogakriyācaryāpratipādanam - (saptama).
See more
Manuscript Beginning
Page - 1, l - 1; śrīgaṇeśāya namaḥ॥ ॥ siddhāntasūtravṛttiḥ॥ śivaṃ parātparaṃ nityaṃ cidghanānandamavyayam। paśūnāṃ pāśahartāraṃ pañcakṛtyādhikāriṇam॥ vighneśaṃ skandamambāṃ ca viśveśaṃ ca girāṃ gurum। natvā siddhāntasutrāṇāṃ vṛttiṃ vakṣye 'sivājñayā।
Manuscript Ending
Page - 70, l - 6; yathāsaṃbhava pūjābhiḥ karmaṇā manasā girā। śivabhaktiḥ sadākāryā tadgaccaśivayogiṣu॥ iti। evaṃvidyācchivaJñānabodhe śaivārthanirṇayam॥ iti। itthaṃ śivajñānabodhe dvādaśābhidha sūtraiḥ pratipāditaṃ mumukṣurjānīyād ityarthaḥ॥ śubham astu। ॥ iti nigamāgamapārāvārādi viśeṣaṇayukta sadāśivācāryaviracitāyāṃ siddhāntasūtravṛttau śivayogakriyācaryā pratipādanaṃ nāma saptamaḥ paṭalaḥ॥ iti śivajñānabodhaḥ samāptaḥ। idānīṃ madhyaṭīkā parisamāptā॥
BIbliography
Printed under the title: śivajñānabodham : sadāśivaśivācāryaviracitayā vyākhyayā saha/ ko subrahmaṇyaśāstriṇā yathāmati samyagviśodhitam; śivajñānabodhamudrākṣaraśālāyāṃ mudritaṃ, Madras, 1925
Catalog Entry Status
Complete
Key
transcripts_000643
Reuse
License
Cite as
Siddhāntasūtravṛtti / Śivajñānabodhavṛtti / Madhyaṭīkā,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373228