Sthāvaradevapratiṣṭhāvidhi

Metadata

Bundle No.

T0326

Subject

Viṣṇuśivapratiṣṭhā

Language

Sanskrit

Creator

IFP and Muktabodha Indological Research Institute

Date Created

2006

Source

Institut Français de Pondichéry

Key

transcripts_000644

License

Type

Manuscript

Manuscript No.

T0326

Title Alternate Script

स्थावरदेवप्रतिष्ठाविधि

Subject Description

Language

Script

Scribe

(T. V. Subrahmanya Sastri)

Material

Condition

Good but yellowish

Manuscript Extent

[Complete]

Folios in Text

9

Folio Range of Text

1 - 9

Lines per Side

20

Folios in Bundle

9

Width

21 cm

Length

33 cm

Bundle No.

T0326

Miscellaneous Notes

Copied from a MS belonging to the GOML, Madras, No. D 5558. Page 1 records the title of this text

Manuscript Beginning

Page - 2, l - 1; sthāvaradevapratiṣṭhā vidhiḥ॥ hariḥ om॥ śrīmadviṣṇu śiva pratiṣṭhamavanīpālena kṛtvā puraṃ viprāṇāṃ vihitaṃ tathātra (mu)gaṇibhiḥ klptāṃ ca (yaḥ)ye saṃvidam(dhā)। muñcatyanyadhanāpahṛttamadhanaṃ kṛtvā svarāṣṭrādbahiḥ saṃbhūyaprahito labheta yadite teṣāṃ tadarvāgbhavet॥ asyārthaḥ --- rājñā tāvanmahatyupeta viṣṇuśivapratiṣṭhāyuktā brahmapurīkāryā। tatretyaṃ pūrvācāryokta pratiṣṭhāvidhiḥ।

Manuscript Ending

Page - 8, l - 20; devasyāhutisampātaṃ ehyuttara kalaśe kṣiptvā pūrṇāhutiṃ ca hutvā kṛtāṅganyāsaḥ devamānīyapuṣpamayāṃ liṅgaṃ pratiṣṭhāpya pañcāmṛtapūrvakaṃ sampātakalaśodakairimā āpa ābhiṣeccyābhyarcya devārcanamatra hi pāṣāṇe hastādārabhya navama hastaṃ vā vyadhyāyathecchaṃ gaṅgādisvīkuryāt। ratneṣu māṣādārabhya ṣoḍaśāṃgulam। bāṇādautvaniyamaḥ। dakṣiṇādānādikaṃ pūrvavadācaret॥ iti śam॥

Catalog Entry Status

Complete

Key

transcripts_000644

Reuse

License

Cite as

Sthāvaradevapratiṣṭhāvidhi, in Digital Collections, Institut Français de Pondichéry, Transcripts of the Indology Collection, consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373229