Sthāvaradevapratiṣṭhāvidhi
Manuscript No.
T0326
Title Alternate Script
स्थावरदेवप्रतिष्ठाविधि
Subject Description
Language
Script
Scribe
(T. V. Subrahmanya Sastri)
Material
Condition
Good but yellowish
Manuscript Extent
[Complete]
Folios in Text
9
Folio Range of Text
1 - 9
Lines per Side
20
Folios in Bundle
9
Width
21 cm
Length
33 cm
Bundle No.
T0326
Miscellaneous Notes
Copied from a MS belonging to the GOML, Madras, No. D 5558. Page 1 records the title of this text
Manuscript Beginning
Page - 2, l - 1; sthāvaradevapratiṣṭhā vidhiḥ॥ hariḥ om॥ śrīmadviṣṇu śiva pratiṣṭhamavanīpālena kṛtvā puraṃ viprāṇāṃ vihitaṃ tathātra (mu)gaṇibhiḥ klptāṃ ca (yaḥ)ye saṃvidam(dhā)। muñcatyanyadhanāpahṛttamadhanaṃ kṛtvā svarāṣṭrādbahiḥ saṃbhūyaprahito labheta yadite teṣāṃ tadarvāgbhavet॥ asyārthaḥ --- rājñā tāvanmahatyupeta viṣṇuśivapratiṣṭhāyuktā brahmapurīkāryā। tatretyaṃ pūrvācāryokta pratiṣṭhāvidhiḥ।
Manuscript Ending
Page - 8, l - 20; devasyāhutisampātaṃ ehyuttara kalaśe kṣiptvā pūrṇāhutiṃ ca hutvā kṛtāṅganyāsaḥ devamānīyapuṣpamayāṃ liṅgaṃ pratiṣṭhāpya pañcāmṛtapūrvakaṃ sampātakalaśodakairimā āpa ābhiṣeccyābhyarcya devārcanamatra hi pāṣāṇe hastādārabhya navama hastaṃ vā vyadhyāyathecchaṃ gaṅgādisvīkuryāt। ratneṣu māṣādārabhya ṣoḍaśāṃgulam। bāṇādautvaniyamaḥ। dakṣiṇādānādikaṃ pūrvavadācaret॥ iti śam॥
Catalog Entry Status
Complete
Key
transcripts_000644
Reuse
License
Cite as
Sthāvaradevapratiṣṭhāvidhi,
in Digital Collections, Institut Français de Pondichéry,
Transcripts of the Indology Collection,
consulted on April, 19th 2025, https://digitalcollections.ifpindia.org/s/manuscripts/item/373229